________________
सूर्यज्ञप्तिप्रकाशिका टीका सू० १०५ विंशतितम प्राभृतम्
___१०४५ खञ्जनवर्णाभः, अस्ति लोहितो राहुविमानः मञ्जिष्ठवर्णाभः, अस्ति नीलो राहुविमानः लावण्यवर्णाभः प्रज्ञप्तः, अस्ति हारिद्रराहुविमानो हरिद्रावर्णाभः, प्रज्ञप्तः, अस्ति शुक्लो राहुविमानः भासराशिवर्णाभः प्रज्ञप्तः ॥ पूर्वोक्तानेव विमानवर्णान् केवलं पर्ययान्तरेण कथयति, यथा यः खलु कृष्णवर्णः प्रथमाख्यो विमानः प्रज्ञप्तस्तत्र कृष्णो नामा खञ्जनवर्णाभ:-खञ्जनं नाम दीपमल्लिका स्तत्सदृशो ज्ञेयः यः खलु नीलवर्णों द्वितीयो विमानः स लावण्यवर्णाभ: -आईतुम्बवर्णाभः (२) यश्च लोहितवर्णस्तृतीयः स मञ्जिष्ठवर्णाभ:-मनिष्ठः (मजीठ) नामकं वन्यं फलं तत् सदृशः प्रज्ञप्तः (३) यश्चतुर्थों हारिद्रः स हरिद्रावर्णाभः (४) पञ्चमः शुक्लवर्णो विमानो भासराशिवर्णाभ:-तेजः पुञ्जसदृशः प्रज्ञप्तः इति (५) ॥ अथास्य चलनक्रियां प्रतिपादयति-'ता जया णं राहू देवे आगच्छमाणे वा गच्छमाणे वा विउव्वेमाणे वा परियारेमाणे वा चंदस्स वा सूरस्त वा लेसं पुरथिमेणं आवरित्ता पच्चत्थिमेणं बीइवयइ. तया णं पुरथिमेणं चंदे सूरे वा उवदंसेइ पच्चस्थिमेणं राहू' तावत् यदा खलु राहुर्देवः आगच्छन् वा गच्छन् वा विकुर्वन् वा परिचरन् वा चन्द्रस्य वा सूर्यस्य वा लेश्यां कृष्ण माने खंजन के समान वर्णवाला होता है। खंजन दीप के मैल विशेष को कहते हैं उसके समान समझें (१) दूसरा जो नीलवर्ण वाला विमान कहा है, वह गीला तुम्बफल के वर्ण समान होता है (२) जो लाल वर्णवाला तीसरा विमान कहा है वह मझिठ के वर्ण के समान रक्तवर्णवाला होता है (३) चोथा जो हरिद्र वर्ण का विमान कहा है वह हलदी के समान वर्णवाला है (४) तथा पांचवां जो श्वतवर्ण का विमान कहा है वह तेजः पुंज के समान होता है (५) ___अब इसकी चलन क्रिया का कथन करते हैं-(ता जया णं राहू देवे आगच्छ माणे वा गच्छमाणे वा, विउव्वेमाणे वा, परियारेमाणे वा, चंदस्स वा सूरस्स वा, लेसं पुरथिमेणं आवरित्ता पच्चत्थिमेणं वीइवयइ, तया णं पुरत्थिमेणं चंदे सूरे वा, उवदंसेइ, पच्चत्थिमेणं राह) जिस किसी समय में देवरूप राहु कोई स्थान से आता हुआ या किसी स्थान में जाता हुवा अथवा स्वेच्छा કહે છે. જે કૃષ્ણ વર્ણ વાળું પહેલું રેહવિમાન કહ્યું છે તે કૃષ્ણ એટલેકે ખંજનના જેવા વર્ણવાળું હોય છે. ખંજન દીવાના મેલને કહે છે. તેની સમાન સમજવું (૧) બીજું જે નીલવર્ણવાળું વિમાન કહ્યું છે તે લીલા તુંબડાના વર્ણના જેવા વર્ણનું કહ્યું છે. (૨) જે લાલ વર્ણવાળું ત્રીજું વિમાન કહ્યું છે તે મજીઠના વર્ણના જેવું લાલ વર્ણનું હોય છે. (3) याथु द्रि पनु विभान युं छे, ते ७६२ प न डाय छे. (४) તથા જે પાંચમું સફેદ વર્ણનું વિમાન કહ્યું છે તે તેના પુંજ જેવું હોય છે. (૫)
वेतनी सन यानु थन ४२ छ.-(ता जया णं राहू देवे आगच्छ माणे वा, गच्छमाणे वा विउब्वेमाणे वा परियारेमाणे वा, चं दस्स वा सूरस्स वा, लेसं पुरथिमेणं आवरित्ता पच्चत्थिमेणं वीइवयइ, तया णं पुरथिमेणं च सूरे वा, उवद सेइ, पच्चत्थिमेणं राहू) २
શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર: 2