SearchBrowseAboutContactDonate
Page Preview
Page 996
Loading...
Download File
Download File
Page Text
________________ सूर्यप्रज्ञप्तिसूत्र सूरमंडलस्स अबाहाए अंतरे पण्णत्ते' तथा 'चंदमंडलस्स णं भंते ! चंदमंडलस्स एस णं केवइए अबाहाए अंतरे पण्णत्ते गोयमा ! पण्णतीसं जोयणाई तीसं च एगद्विभागा जोयणस्स एगं च एगट्ठिभागं सत्तहा छित्ता चत्तारि चुण्णिा भागा सेसा चंदमंडलस्स अबाहाए अंतरे पण्णत्ते' इति एतस्य स्पष्टार्थों पूर्वकृतोऽपि सारांशो लिख्यते गौतमः पृच्छति हे भदन्त !हे गुरो ! सूर्यमण्डलस्य खलु सूर्यमण्डलस्य एतत् खलु कियत् अबाधया अंतरं प्रज्ञप्तं !, ततो भगवान् कथयति हे गौतम ! हे प्रणतशिष्य ! द्वे योजने सूर्यमण्डलस्य सूर्यमण्डलस्य अबाधया अन्तरं प्रज्ञप्तम् , तथा पुनश्चन्द्रमण्डलज्ञानार्थ भूयो गौतमः प्रश्नयति-हे भदन्त !हे गुरो ! चन्द्रमण्डलस्य खलु भदन्त ! चन्द्रमण्डलस्य एतत् खलु कियत् अबाधया अन्तरं प्रज्ञप्तम् !, ततो भगवानुत्तरयति-हे गौतम ! पञ्चत्रिंशद्योजनानि त्रिंशच्च एकपष्टिभागा योजनस्य एकं च एकपष्टिभागं सप्तधा छित्वा चत्वारि च चूर्णिकाभागाः शेषाश्चन्द्रमण्डलस्य सूरमंडलस्स केवइयं अबाहाए अंतरे पण्णत्ते ? गोयमा ! दो जोयणाई सूरमंडलस्त सूरमंडलस्स अबाहाए अंतरे पण्णत्ते । तथा (चंदमंडलस्स णं भंते ! चंदमंडलस्स एसणं केवइए अबाहाए अंतरे पण्णत्ते? गोयमा ! पणतीसं जोयणाइं तीसं च एगट्ठिभाया जोयणस्स एगं च एगट्ठिभायं सत्तहा छित्ता चत्तारि चुण्णिआभागा सेसा चंदमंडलस्स अबाहाए अंतरे पण्णत्ते) इस सूत्रांश का कथन पूर्व में किया ही है, तो भी कुछ सारांश कहते हैं-श्रीगौतमस्वामी-हे भदन्त ! एक सूर्यमंडल से दूसरे सूर्य मंडल का अबाधा से माने विना व्यवधान कितना अंतर होता है ? श्रीभगवान-हे गौतम ! एक सूर्यमंडल से दूसरे सूर्यमंडल का अंतर दो योजन का अबाधा से प्रज्ञप्त किया है। श्रीगौतमस्वामी फिर से चन्द्रमंडल के ज्ञानार्थ पूछते हैं-हे भगवन् ! एक चन्द्रमंडल से दसरा चन्द्रमंडल का अबाधा से अंतर कितना कहा है ? श्री भगवान्-हे गौतम ! पैंतीस योजन तथा एक योजन का इकसठिया तीस भाग तथा एकदो जोयाणाई सूरमंडलस सूरमंडलस्स अबाहाए अंतरे पण्णत्ते ? तथा च दमंडलस्स णं भंते ! चदमंडलस्स एस णं केवइए अबाहाए अत्तरे पण्णत्ते १ गोयमा पणतीसं जोयणाई तीसं च एगद्रिभागा जोयणस्स एगं च एगट्ठिभायं सत्तहा छित्ता चत्तारिय चुणिया भागा सेसा च दमंडलस्स अबाहाए अंतरे पण्णत्ते) से सूत्रांशनु थन पडेल रे छे. तोपा था। सारांश કહેવા માં આવે છે. શ્રીગૌતસ્વામી–હે ભગવન ! એક સૂર્યમંડળથી બીજા સૂર્યમંડળનું અબાધાથી એટલેકે વ્યવધાનવિનાનું કેટલું અંતર હોય છે? શ્રીભગવાન–હે ગૌતમ! એક સૂર્યમંડળથી બીજા સૂર્યમંડળનું અંતર અબાધાથી બે ચીજનનું પ્રતિપાદિત કરેલ છે. શ્રીગૌતમસ્વામી ચંદ્રમંડળના વિશેષ જ્ઞાન માટે ફરીથી પૂછે છે, હે ભગવન! એક ચંદ્રમંડળથી બીજા ચન્દ્રમંડળનું અંતર અબાધાથી કેટલું કહેલ છે? શ્રીભગવાન-હે ગૌતમ! પાંત્રીસ જન તથા એક જનને એકસાડિયા ત્રીસભાગ એકસઠના એક ભાગના સાતભાગ શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્રઃ ૧
SR No.006351
Book TitleAgam 16 Upang 05 Surya Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1981
Total Pages1076
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_suryapragnapti
File Size74 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy