SearchBrowseAboutContactDonate
Page Preview
Page 974
Loading...
Download File
Download File
Page Text
________________ ९६२ सूर्यप्रज्ञप्तिसूत्रे कहं ते चंदमग्गा आहिएत्ति वएज्जा !" तावत् कथं ते चन्द्रमार्गा आख्याता इति वदेत् । तावत्-भगवन् ! चन्द्रमार्गविषये किञ्चित् प्रष्टव्यमस्ति तावत् कथं-केन प्रकारेण कया युक्त्या कया वोवपच्या नक्षत्राणां दक्षिणत उत्तरतो वा प्रमर्दतो यदि वा सूर्यनक्षत्रै विरहिततया अविरहिततया बा चन्द्रमार्गा:-चन्द्रगतिपन्यानो मण्डलगत्या परिभ्रमणरूपाः मण्डलरूपा वा मार्गाः ते-त्वया भगवता आख्याताः-प्रतिपादिता इति वदेत-कथयेत् । ततो भगवानाह-'ता एएसिणं अट्ठावीसाए णक्खत्ताणं अस्थि णक्खत्ता जेणं सया चंदस्स दाहिणेणं जोयं जोएंति' तावत् एतेषाम् अष्टाविंशति नक्षत्राणां सन्ति नक्षत्राणि यानि खलु सदा चन्द्रस्य दक्षिणेन योगं युञ्जन्ति । तावत्-श्रूयतां तव प्रश्नस्योत्तरं सम्यक् तावत् एतेषां-पूर्वतः प्रतिपादितानां अभिजिदादि अष्टाविंशति संख्याभूतानां नक्षत्राणां मध्ये अस्ति-सन्ति (निपातत्वात् आर्षस्वाद्वा सन्तीत्येव वक्तव्यं) तानि नक्षत्राणि यानि खलु सदा-सर्वदा चन्द्रस्य दक्षिणेन-दक्षिस्वां दिशि व्यवस्थितानि योगं युञ्जन्ति-चन्द्रयोगं कुर्वन्ति-सदा चन्द्रस्य दक्षिणस्यां दिशि व्यवस्थितानि भवन्ति-येषां नक्षत्राणां सदा दक्षिणशिराः भवन्ति तादृशानि नक्षत्राणि इच्छा से (ता कहं ते चंदमग्गा) इत्यादि सूत्र कहते हैं_ (ता कहं ते चंदमग्गा आहिएत्ति वएजा) हे भगवन चन्द्र के मार्गके विषय में कुछ प्रश्न करने की इच्छा है कि किस प्रकार से या किस युक्ति से नक्षत्रों का दक्षिण से या उत्तर से गमन करने से यदि सूर्य नक्षत्रों से रहित होकर या अविरहित होकर मंडलगति से परिभ्रमणरूप चंद्रका गमनमार्ग आप के मत से कहा है ? सो आप कहिए इस प्रकार श्री गौतमस्वामी के प्रश्नको सुनकर श्री भगवन् उत्तर में कहते हैं-(ता एएसि णं अट्ठावीसाए णक्खत्ताणं अस्थि नक्खत्ता जे णं सया चंदस्स दाहिणेणं जोयं जोएंति) हे गौतम ! ये पूर्व प्रतिपादित अभिजित् आदि आट्ठाईस नक्षत्रों में (सूत्र में सन्ति पद निपातन से या आर्ष होने से कहा है) ऐसे नक्षत्र हैं कि जो सर्वदा चन्द्र के दक्षिण दिकभाग में व्यवस्थित होकर योग करते हैं, अर्थात् सदा चंद्रकी दक्षिण __ (ता कह ते चंदमग्गा अहिएति वएजना) मावान् ! यद्रना भागना समां કંઈક પૂછવાની ઈચ્છા છે, કે કયા પ્રકારથી અથવા કઈ યુક્તિથી નક્ષત્રના દક્ષિણથિ અથવા ઉત્તરથી ગમન કરવાથી જે સૂર્ય નક્ષત્રો વિનાને થઈને અથવા અવિરહિત એટલેકે નક્ષત્રો સહિત થઈને મંડલગતિથી પરિભ્રમણરૂપ ચંદ્રને ગમનમાર્ગ આપના મતથી કહેલ છે? તે આપ કહે, આ પ્રમાણે શ્રીગૌતમસ્વામીના પ્રશ્નને સાંભળીને શ્રી सगवान् उत्तरमा ४ छ । (ता एएसि णं अट्ठावीसाए णक्खताणं अत्थि णक्खत्तो जे णं सया चंदस्स दाहिणेणं जोयं जोएंति) 3 गौतम! २मा पडदा प्रतिपाति भनित विगेरे અઠયાવીસ નક્ષત્રમાં (સૂત્રમાં સતિ પદ નિપાદનથી અથવા આર્ષ હેવાથી કહેલ છે) એવા નક્ષત્ર છે કે જે સર્વદા ચંદ્રની દક્ષિણ દિશામાં વ્યવસ્થિત થઈને પેગ કરે છે, શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર: ૧
SR No.006351
Book TitleAgam 16 Upang 05 Surya Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1981
Total Pages1076
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_suryapragnapti
File Size74 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy