SearchBrowseAboutContactDonate
Page Preview
Page 973
Loading...
Download File
Download File
Page Text
________________ सूर्यज्ञप्तिप्रकाशिका टीका सू० ४४ दशमप्राभृतस्य एकादश प्राभृतप्राभृतम् ९६१ जोएस्संति वा, तत्थ जे ते णक्खत्ते जे णं सया चंदस्त पमदं जोयं जोएति सा णं एगा जेट्ठा ॥ सू० ४४ ॥ छाया-तावत् कथं ते चन्द्रमार्गा आख्याता इति वदेत् । तावद् एतेषामष्टाविंशतिनक्षत्राणां सन्ति नक्षत्राणि यानि खलु सदा चन्द्रस्य दक्षिणेन योगं युञ्जन्ति, सन्ति नक्षत्राणि यानि खलु सदा चन्द्रस्य उत्तरेण योगं युञ्जन्ति, सन्ति नक्षत्राणि यानि खलु चन्द्रस्य दक्षिनापि उत्तरेणापि प्रमर्दमपि योगं युञ्जन्ति, सन्ति नक्षत्राणि यानि खलु चन्द्रस्य दक्षिणेनापि प्रमर्दमपि योगं युञ्जन्ति, अस्ति नक्षत्रं यत् खलु चन्द्रस्य सदा प्रमर्द योगं युनक्ति, तावत् एतेषामष्टाविंशति नक्षत्राणां कतराणि नक्षत्राणि यानि खलु सदा चन्द्रस्य दक्षिणेन i aथैव यावत् कतराणि यानि खलु सदा चन्द्रस्य प्रमदै योगं युञ्जन्ति । तावत् एतेषामष्टाविंशति नक्षत्राणां यानि खलु नक्षत्राणि सदा चन्द्रस्य दक्षिणेन योगं युञ्जन्ति तानि खलु षट् तद्यथा मृगशिरा आर्द्रा पुष्यः आश्लेषा हस्तः मूलं तत्र यानि तानि नक्षत्राणि यानि खलु सदा चन्द्रस्य उत्तरेण योगं युञ्जन्ति तानि खलु द्वादश, तद्यथा अभिजित् श्रवणा धनिष्ठा शतभिषा पूर्वाभाद्रपदा उत्तराप्रोष्ठपदा रेवती अश्विनी भरणी पूर्वाफाल्गुनी उत्तराफाल्गुनी स्वाती १२, तत्र यानि तानि नक्षत्राणि यानि खलु चन्द्रस्य दक्षिणेनापि उत्तरेणापि प्रमर्देनापि योगं युञ्जन्ति, तानि खलु सप्त तद्यथा कृत्तिका रोहिणी पुनर्वसू मघा चित्रा विशाखा अनुराधा, तत्र ये ते नक्षत्रे ये खलु चन्द्रस्य दक्षिणेनापि प्रमर्दमपि योगं युक्ता ते खलु द्वे आषाढे, सर्वबाह्ये मण्डले योगम् अयुङ्क्ता वा युक्तौ वा योक्ष्येते वा, तत्र यत् तत् नक्षत्रं यत् खलु सदा चन्द्रस्य प्रमर्द योगं युनक्ति तत् खलु एकं ज्येष्ठा || सू० ४४ ॥ टीका - प्रचलितस्य 'योगे किं ते वस्तु आख्यात' मित्याख्यस्य दशमस्य प्राभृतस्य दशमे प्राभृतप्राभृते कति नक्षत्राणि स्वयमस्तंगमेनाहोरात्र परिसमापकतया कं मासं परिपूरयन्तीत्येतद्विषयविचारं प्रतिपाद्य सम्प्रति एकादशेऽस्मिन् प्राभृतप्राभृतेऽर्थाधिकारसूत्रे नक्षत्राण्यधिकृत्य चन्द्रमार्गस्य विचारं विवक्षुः 'ता कहं ते चंदमग्गा' इत्यादिना विघृणोति - 'ता ग्यारहवां प्राभृतप्राभृत का प्रारंभ टीकार्थ- प्रचलित दसवें प्राभृतप्राभृत में कितने नक्षत्र स्वयं अस्त होकर अहोरात्र को समाप्त करके कौन से मास को पूर्ण करते हैं ? इस विषय के सम्बन्ध में विचार प्रगट करके अब यह ग्यारहवें प्राभृतप्राभृत में अर्थाधिकार सूत्र में नक्षत्रों को अधिकृत करके चन्द्रमार्ग के विषय में विचार प्रगट करने की અગીયારમા પ્રાકૃતપ્રામૃતના પ્રારંભ ટીકા ચાલુ દસમા પ્રાભૃતપ્રાભૂતમાં કેટલા નક્ષત્રે! સ્વયં અસ્ત થઈને અહેારાત્રીને સમાપ્ત કરીને કયા માસને પૂર્ણ કરે છે? આ વિષયના સંબંધમાં વિચાર પ્રદર્શિત કરીને હવે આ અગ્યારમા પ્રાકૃતપ્રામૃતમાં અર્થાધિકાર સૂત્રમાં નક્ષત્રાને અધિકૃત કરીને चंद्रभागना विषयभां विचार भगुवानी छाथी (ता कहं ते चंदमग्गा) छत्याहि सूत्र हे छे. શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર : ૧
SR No.006351
Book TitleAgam 16 Upang 05 Surya Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1981
Total Pages1076
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_suryapragnapti
File Size74 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy