SearchBrowseAboutContactDonate
Page Preview
Page 971
Loading...
Download File
Download File
Page Text
________________ सूर्यज्ञप्तिप्रकाशिका टीका सू० ४३ दशमप्राभृतस्य दशमं प्राभृतप्राभृत नियमः वस्तुतस्तु पुनराषाढामासस्य चरमदिवसे एवं भवति, अत्रापि सर्वाभ्यन्तरे मण्डले प्रवर्त्तमाने सूर्ये इत्थं भवति, ततो यत् प्रकाश्यं वस्तु यत् संस्थानं-यादृशं भवति तस्य छायाऽपि तथा संस्थानोपजायते--तद्रूपैव छायापि भवतीति निश्चयः अतएवोक्तं करणगाथायां 'वत्तस्स वत्तयाए' इत्यादि । एतदेव स्पष्टमाह-'स्वकायमनुरङ्गिन्या' स्वस्य-स्वकीयस्य छाया निबन्धनस्य वस्तुनः काय:-शरीरं स्वकायस्तं अनुरज्यते-अनुकारं विदधाति इत्येवंशीला अनुरङ्गिनी 'द्विषद् गृहे' इत्यादिना धिनञ् प्रत्ययः, तया स्वकायमनुरङ्गिन्या छायया सूर्योऽनु-प्रतिदिवसं परावर्तते, एतदुक्तं भवति-आषाढमासस्य प्रथमादहोरात्रादाराभ्य प्रतिदिवसमन्यान्यमण्डलसंक्रमतया तथाकथञ्चनाऽपि सूर्यः परावर्त्तते यथा सर्वस्यापि प्रकाश्य वस्तुनो दिवसस्य चतुर्भागेऽतिक्रान्ते शेषे वा स्वानुकारा स्वप्रमाणा छाया भवति । इत्येवं करणगाथानां मूलसूत्राणां च विस्तृतोऽर्थों जातः ॥ सू० ४३॥ ॥ इति दशमस्य प्राभृतस्य दशमं प्राभृतप्राभृतं समाप्तम् ।। वास्तविक रीति से आषाढमास के अन्तिम दिन में इस प्रकार होता है यहां पर सर्वाभ्यन्तर मंडल में सूर्य प्रवर्तमान होने पर इस प्रकार होता है कि जिस प्रकाश्य वस्तु का जो संस्थान जिस प्रकारका हो उसकी छाया भी उस संस्थानरूप होती है अर्थात् उसकी छाया उसी के समानरूपवाली होती है यह निश्चय नय का अभिप्राय है। अत एव करणगाथा में कहा है-(वत्तस्स वत्तयाए) इत्यादि इस को ही स्पष्ट रूप से कहते हैं-(स्वकाय मनुरङ्गिन्या) स्वकीय छाया निबन्धन वस्तु का जो शरीर वह स्वकाय उसको जो अनुकरण करे वह स्वकाय अणुरङ्गिणी कही जाती है यहां अनुरंगिणी पद में (द्विषद्गृहे) इत्यादि सूत्र से धिनज प्रत्यय हुवा है उस अनुरंगिणी छाया से सूर्य प्रतिदिन परावर्तित होता है यहां पर ऐसा कहा जाता है कि-आषाढ मास के प्रथम अहो. रात्र से आरम्भ करके प्रतिदिन अन्य अन्य मंडल का संक्रमण से जिस किसी અષાઢમાસના છેલ્લા દિવસમાં આ રીતે થાય છે. અહીંયાં સર્વાન્યતર મંડળમાં સૂર્ય પ્રવર્તમાન થાય ત્યારે એવી રીતે થાય છે કે જે પ્રકાશ્ય વસ્તુનું જે સંસ્થાન જેવી રીતનું હોય તેની વ્યવસ્થા પણ એ સંસ્થાન રૂપ હોય છે. અર્થાત તેની છાયા તેનીજ સરખી 34वाजीडीय छ, निश्चय नयनी अभिप्राय छे. तेथी०४ ४२४॥थामा थुछ ((वत्तस्स वत्तयाए) त्या माने २५०८ ते ४ छे. (स्वकायमणुरंगिण्या) २१४ीय छायानिमय વસ્તુનું જે શરીર તે સ્વકાય તેનું જે અનુકરણ કરે તે સ્વીકાય અનુરાગિણી કહેવાય છે અહીંયાં અનુરાગિણી પદમાં આ દ્રિષદ્ ગૃહે ઈત્યાદિ સૂત્રથી ધીનજ પ્રત્યય થયેલ છે. એ અનુરાગિણી છાયાથી સૂર્ય દરરોજ પરાવર્તિત થાય છે. અહીં એમ કહેવામાં આવે છે કે–અષાઢમાસની પ્રથમ અહેરાત્રિથી આરંભ કરીને દરરોજ બીજા બીજા મંડળના સંક્રમણથી જે કઈ પ્રકારથી સૂર્ય પરાવર્તિત થાય છે. શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર: ૧
SR No.006351
Book TitleAgam 16 Upang 05 Surya Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1981
Total Pages1076
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_suryapragnapti
File Size74 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy