SearchBrowseAboutContactDonate
Page Preview
Page 964
Loading...
Download File
Download File
Page Text
________________ सूर्यप्रज्ञप्तिसूत्रे युगस्य प्रथमे संवत्सरे माघमासे बहुलपक्षे सप्तम्या आरभ्य चतुर्व्यः पादेभ्यः सकाशात प्रतितिथि एकत्रिंशद् भागचतुष्टयपट्टानिस्तावत् अवसेया, यावत् उत्तरायण पर्यन्ते द्वौ पादौ पौरुषी भवेदिति-आषाढमासे तथा सम्भवतीति मूलसूत्रेप्युक्तमिति । एष प्रथमसंवत्सरगतो विधिः । द्वितीये संवत्सरे-श्रावणे मासि बहुलपक्षे त्रयोदशीमादौ कृत्वा वृद्धिः, माघमासे शुक्लपक्षे चतुर्थीमादिं कृत्वा क्षयः । तृतीयसंवत्सरे श्रावणे मासे शुक्लपक्षे दशमीवृद्धरादिरिति । माघमासे बहुलपक्षे प्रतिपत् क्षयस्यादिः । चतुर्थे संवत्सरे श्रावणमासे बहुलपक्षे सप्तमी वृद्धरादिर्भवेत् । माघमासे बहुलपक्षे त्रयोदशी क्षयस्यादिः । पञ्चमे संवत्सरे श्रावणे मासे शुक्ले पक्षे चतुर्थी वृद्धरादिः। माघमासे शुक्लपक्षे दशमीक्षयस्यादिः। एतच्चकरणगाथानुपात्तमपि पूर्वाचार्यप्रदर्शितव्याख्यानादवसितं । सम्प्रत्युपसंहारमाह-एवं तु' इत्यादि, एवं-पूर्वोक्तप्रकारेण पौरुष्यां-पौरुषीविषये वृद्धिक्षयौ यथाक्रमं दक्षिणायनेषत्तरायणेषु च वेदितव्यौ । तदेवमक्षरार्थमधिकृत्य व्याख्याताः करणगाथाः । सम्प्रत्यस्य करणस्य से आरम्भ करके चार पाद से प्रत्येक तिथि इकतीस भाग एवं चार पट्ट तावपर्यन्त जाने की यावत् उत्तरायण पर्यन्त में दो पाद की पौरुषी हो जाय । इस प्रकार आषाढमास में होता है यह मूलसूत्र में भी कहा है। यह प्रथम संवत्सर संबंधी विधि कही है। दसरे संवत्सर में श्रावणमास के कृष्णपक्ष की त्रयोदशि तिथि को आदि करके वृद्धि होती है। तथा माघमास के शुक्ल पक्ष की तिथि वृद्धि की आदि कही । माघ मास के कृष्णपक्ष में प्रतिपत् तिथि क्षय में प्रथम है। यह सब करणगाथा को लेकर कहा है एवं पूर्वाचार्यों के प्रदर्शित व्याख्यान से ज्ञात होता है। - अब इस विषय का उपसंहार करते हुवे कहते हैं-(एवं तु) इत्यादि इस पदोन प्रकार से पौरुषी विषय में वृद्धि एवं क्षय क्रमानुसार दक्षिणायन में एवं उत्तरायण में समज लेवें। इस प्रकार अक्षरार्थ को लेकर करणगाथा સાતમ તિથિથી આરંભ કરીને ચારપાદથી દરેક તિથી એકત્રીસ ભાગ અને ચાર પદ્ધ એટલા સુધી જાણવું કે ઉત્તરાષાઢા પર્ય-તમાં બે પદની પૌરૂષી થાય આ પ્રમાણે અષાઢ માસમાં થાય છે. એ મૂળ સૂત્રમાં પણ કહેલ છે. અહીં પ્રથમ સંવત્સર સંબંધી વિધી કહી છે. બીજ સંવત્સરમાં શ્રાવણમાસના કૃષ્ણ પક્ષની તેરસ તિથિથી આરંભીને વૃદ્ધિ થાય છે. તથા માઘમાસના શુકલ પક્ષની તિથી વૃદ્ધિમાં અધિક કહેલ છે. માઘમાસના કણ પક્ષમાં પ્રતિપદા તિથી ક્ષયમાં પ્રથમ છે. આ કથન કરણ ગાથાને લઈને કહેલ છે, તથા પૂર્વાચાર્યોએ પ્રદર્શિત વ્યાખ્યાનોથી પણ જણાય છે. मा विषयने। उप डा२ ४२०i ४ छ (एवं तु) त्याहि ॥ पात प्राथी રૂષીના વિષયમાં વૃદ્ધિ અને ક્ષય કમાનુસાર દક્ષિણાયનમાં અને ઉત્તરાયણમાં સમજી લેવું, આ રીતે અક્ષરાર્થને લઈને કરણગાથા વ્યાખ્યાત કરેલ છે. શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર : ૧
SR No.006351
Book TitleAgam 16 Upang 05 Surya Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1981
Total Pages1076
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_suryapragnapti
File Size74 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy