SearchBrowseAboutContactDonate
Page Preview
Page 960
Loading...
Download File
Download File
Page Text
________________ ९४८ सूर्यप्रज्ञप्तिसूत्रे युगमध्ये यस्मिन् पर्वणि यस्यां तिथौ पौरुषी परिमाणं ज्ञातुमिष्यते ततः पूर्व युगादितः आरभ्य यानि पर्वाणि व्यतिक्रान्तानि स्युस्तानि प्रियन्ते, धृत्वा च पञ्चदशभिर्गुण्यन्ते, गुणयित्वा च विवक्षितायास्तिथेर्याः प्रागतिक्रान्तास्तिथयस्ताभिः सहितानि क्रियन्ते, कृत्वा च षडशीत्यधिकेन शतेन तेषां भागो ह्रियते, इह एकस्मिन्नयने त्र्यशीत्यधिक मण्डलशतपरिमाणे चन्द्रनिष्पादितानां विथीनां षडशीत्यधिकं शतं भवति, ततस्तेन भागहरणं भागे च हृते यल्लब्धं तद्विजानीहि - सम्यगवधारयेत्यर्थः । तत्र यदि लब्धं विषमं भवति - यथा एकत्रिकः पञ्चकः सप्तको नवको वा तदा तत् पर्यन्तवत्तिं दक्षिणमयनं ज्ञातव्यं । अथ यदि समं लब्धं भवेत् यथा द्विकचतुष्कः षट्कोऽष्टकोदशको वा तदा तत् पर्यन्तवर्त्ति उत्तरायणमवधेयम् । तदेवमुक्तो दक्षिणायनोत्तरायणपरिज्ञानोपायः । सम्प्रति षडशीत्यधिकेन शतेन भागे हृते यच्छेषमवशिष्यते यदि वा भागासम्भवेन यच्छेषं तिष्ठति तद्गत विधिमाह - में जिस पर्व का जिस तिथि में पौरुषी का परिमाण जानना चाहे तो पहले युग के आदि से आरंभ कर के जितने पर्व गत हुवे हो उनको लेकर पंद्रह से गुणा करे गुणा कर के विवक्षित तिथि से पहले जितनी तिथियां व्यतीत हुई हो उन तिथियों को जोडे जोड कर एकसो छियासी से उनका भाग करे तो इस प्रकार एक अयन में एकसो तिरासी मंडल परिमाण में चंद्र निष्पादित तिथियों एकसो छियासी होती है, उनका भाग करे तो जो भाग आवे वह पौरुषी परिमाण समजे । उन में जो लब्ध विषम हो जैसे की एक, तीन, पांच, सात, या नव, तो उसके समीपस्थ दक्षिणायन समजना यदि लब्ध सम हो जैसे कि दो, चार, छह, आठ या दस तो उसके पर्यन्त में उत्तरायण को समजे, इस प्रकार दक्षिणायन एवं उत्तरायण जानने का उपाय कहा है । अब एकसो छियासी से भाग करने से जो शेष रहता है अथवा भाग के असम्भव पने में जो शेष रहता है उसकी विधि को कहते हैं (अयण गए) હાય તા પહેલાં યુગના આદિથી આરંભ કરીને જેટલા પર્વ વીતી ગયા હૈાય તેને લઈને પંદરથી ગુણુવા એ રીતે ગુણીને વિક્ષિત તિથિની પહેલાં જેટલી તિથીયે વીતેલ હાય એ તિથિયાને ઉમેરવી એ રીતે જોડીને એકસે છયાસીથી ભાગાકાર કરવા તે આ રીતે એક અયનમાં એકસે છયાશી મંડળ પરિમાણુમાં ચદ્ર નિષ્પાદિત તિથિયે એકસે છયાસી થાય છે. તેના ભાગાકાર કરવાથી જે ભાગ આવે તે પૌરૂષી પ્રમાણ સમજવું. તેમાં લખ્ય ले विषभ कुमां होय नेमडे-खेड, ऋणु, पांय, सात, नव, तो तेनी सभीपस्थ दक्षिणाय ના સમજવુ જો લક્ષ્ય સમ અંકમાં હોય જેમકે-એ ચાર છ આઠ દસ તે તેના અંતમાં ઉત્તરાયણ સમજવું. આ પ્રમાણે દક્ષિણાયન અને ઉત્તરાયણ જાણવાના ઉપાય કહેલ છે. હવે એકસા છાસીથી ભાગ કરવાથી જે શેષ વધે છે અથવા ભાગ ન ચાલવાથી જે शेष रहे तेनी विधि अताववामां आवे छे. (अयण गए ) इत्यादि ने भाग ४२वाथी अथवा શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર : ૧
SR No.006351
Book TitleAgam 16 Upang 05 Surya Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1981
Total Pages1076
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_suryapragnapti
File Size74 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy