SearchBrowseAboutContactDonate
Page Preview
Page 941
Loading...
Download File
Download File
Page Text
________________ सर्यज्ञप्तिप्रकाशिका टीका सू० ४३ दशमप्राभृतस्य दशमं प्राभृतप्राभूतम् ९२९ चान्तिममेकमहोरात्रं मृगशिरानक्षत्रं स्वस्यास्तंगमेनाहोरात्रपरिसमापकतया परिपूरयति । अथात्र सूर्यस्य छायानुवर्तनप्रमाणमाह-'ता तंसि च णं मासंसि वीसअंगुलपोरिसीए छायाए सरिए अणुपरियट्टइ' तावत् तस्मिंश्च खलु मासे विंशत्यंगुलपौरुष्या छायया सूर्योऽनुपरिवर्त्तते । तावदिति पूर्ववत तस्मिन् मार्गशीर्षमासे खलु विंशत्यंगुलपौरुष्या-विंशत्यगुलाधिकपौरुष्या छायया सूर्योऽनु-प्रतिदिवसं परावर्तते अत्रैतदुक्तं भवति-मार्गशीर्षमासे प्रथमादहोरात्रादारभ्य प्रतिदिवसमन्यान्यमण्डलसंक्रमतया तथाकथमपि परावर्तते यथा तस्य मार्गशीर्षमासस्य पर्यन्ते अष्टाङ्गुलाधिका त्रिपदा छाया भवेत् । अमुमेवार्थ स्पष्टयति-'तस्स णं मासस्य चरिमे दिवसे तिणि पयाइं अट्ठ अंगुलाई पोरिसी भवइ' तस्य खलु मासस्य चरमे दिवसे त्रीणि पदानि अष्टौ अङ्गुलानि पौरुषी भवति । तस्य प्रतिपाद्यमानस्य मार्गशीर्षमासस्य खलु चरमे दिवसे-अन्तिमे दिने अष्टांगुलाधिका त्रिपदात्मिका-त्रिपदप्रमाणा पौरुषी भवति । शीर्ष मास का होते हैं, शेष अन्तिम एक अहोरात्र को मृगशिरा नक्षत्र स्वयं अस्त होकर अहोरात्र को समाप्त करके उसको पूरित करते हैं । अव यहा पर सूर्य की छायानुवर्तन का प्रमाण कहते हैं-(ता तंसि च णं मासंसि वीस अंगुल पोरिसीए छायाए सरिए अणुपरियइ) उस मार्गशीर्ष मास में वीस अंगुल से कुछ अधिक पौरुषी छाया से सूर्य प्रतिदिवस परावर्तित होता है। यहां पर इस प्रकार से होता हैं-मार्गशीर्ष मास में प्रथम अहोरात्र से आरम्भ करके प्रतिदिवस अन्य अन्य मंडल में गमन करके कथंकथ माने जिस किसी प्रकार परावर्तित होता है। तथा उस मार्गशीर्ष मास में आठ अंगुल अधिक त्रिपदा छाया होती है। इस कथन को ही स्पष्ट करते हुवे भगवान् कहते हैं-(तस्सणं मासस्स चरिमे दिवसे तिणि पयाई अट्ट अंगुलाई पोरिसी भवइ) इस कथ्यमान मार्गशीर्ष मास के अन्तिम दिन में आठ अंगुल से अधिक त्रिपाद प्रमाण અહીંયાં આ બને સંખ્યાને મેળવવાથી ઓગણત્રીસ અહોરાત્ર માર્ગશીર્ષ માસના થાય છે. બાકીના છેલ્લા એક દિવસને મૃગશિરા નક્ષત્ર સ્વયં અસ્ત થઈને હરાવીને સમાપ્ત કરીને તેને પૂરિત કરે છે. હવે અહીંયાં સૂર્યની છાયાનુવર્તનનું પ્રમાણ કહે છે–(ત્તા तंसि च णं मासंसि वीसंगुलपोरिसीए छायाए सूरिए अणुररियदुइ से भाशीष भासन વીસ આગળથી કંઈક વધારે પૌરૂષી છાયાથી સૂર્ય દરરાજ પરાવર્તિત થાય છે. અહીંયાં આવી રીતે થાય છે. માગશર માસમાં પ્રથમ અહોરાત્રીથી આરંભીને દરરોજ અન્ય અન્ય મંડળમ ગમન કરીને કથંચિત પ્રકારથી પરાવર્તિત થાય છે, એ માર્ગશીર્ષ માસમાં આઠ આગળ અધિક ત્રિપદા પૌરુષી છાયા થાય છે, આ કથનનેજ સ્પષ્ટ કરતાં ભગવાન શ્રી ई छ (तस्स णं मासस्स चरिमे दिवसे तिण्णि पयाई अटु अंगुलाई पोरिसी भवइ) ॥ કશ્યમાન માગશર માસના છેલ્લા દિવસમાં આઠ આંગળથી વધારે ત્રિપદા પ્રમાણુની પૌરૂષી थाय छ. म प्रमाणे भाशीष भासनी व्यवस्था सेवामा आवे छे.-(ता हेमंताणे दोच्चं શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર: ૧
SR No.006351
Book TitleAgam 16 Upang 05 Surya Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1981
Total Pages1076
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_suryapragnapti
File Size74 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy