SearchBrowseAboutContactDonate
Page Preview
Page 939
Loading...
Download File
Download File
Page Text
________________ सूर्यज्ञप्तिप्रकाशिका टीका सू० ४३ दशमप्राभृतस्य दशमं प्राभृतप्राभृतम् ९२७ मासस्यान्तिमे दिवसे चतुरङ्गुलाधिका त्रिपदा पौरुषी भवेत् । अमुमेवार्थ विवृणोति'तस्स णं मासस्स चरिमे दिवसे तिणि पयाई चत्तारि अंगुलाई पोरिसी भवइ' तस्य खलु मासस्य चरमे दिवसे त्रीणि पदानि चत्वारि अगुलानि पौरुषी भवति । तस्य प्रतिपाद्यमानस्य कार्तिकमासस्य खल्विति वाक्यालङ्कारे चरमे दिवसे-अन्तिमे दिने त्रीणि पदानि-पदत्रयमितानि चत्वारि अङ्गुलानि-चतुरङ्गुलाधिकत्रिपादप्रमाणानि पौरुषी भवति-पुरुषप्रमाणं भवति । एवमत्र चतुर्मासलक्षणलक्षितस्य वर्षाकालस्य परिसमाप्तिर्याता। ततो हेमन्तकालसम्बन्धि प्रश्नान पृच्छति गौतमः-'ता हेमंताणं पढमं मासं कइ णक्खत्ता गति ?' तावत् हेमन्तानां प्रथमं मासं कति नक्षत्राणि नयन्ति ? तावत् पुनः प्रष्टुकामोऽस्मि तावत्, हेमन्तानां-हेमन्तकालस्य प्रथमं मासं-मार्गशीर्षमासलक्षणं कति संख्यकानि-किं नामधेयानि च नक्षत्राणि नयन्ति-स्वस्वस्थास्तंगमनेनाहोरात्र परिसमापकतया तं प्रथम मर्गशीर्षमासं परिसमाप्तिमुपनयन्तीति भगवन् कथयेति । ततो भगवानाह-'ता तिण्णि होता है कि, जिस प्रकार उम कार्तिकमास के अन्तिम दिन में चार अंगुल अधिक त्रिपदा पौरुषी होती है। इसी कथन को विस्तृत रूप से कहते हैं(तस्सणं मासस्स चरिमे दिवसे तिणि पदाई चत्तारि अंगुलाई पौरिसी भवह) इस प्रतिपाद्यमान कार्तिक मास के अन्तिम दिन में तीन पाद अर्थात् पादत्रय परिमित एवं चार अंगुल अर्थात् चार अंगुल अधिक तीन पाद प्रमाण की पौरुषी होती है। अर्थात् इतना पुरुष प्रमाण होता है । इस प्रकार यहां पर चातुर्मास लक्षणवाले वर्षाकाल की समाप्ति होती है। अब हेमन्तकाल संबंधी प्रश्नों को श्री गौतमस्वामी पूछते हैं-(ता हेमंता णं पढमं मासं कइ णवत्ता णेति) हे भगवन हेमन्तकाल का प्रथम मास जो मार्ग शीर्ष मास है उसको किस नामवाले एवं कितने नक्षत्र समाप्त करते हैं ? सो कहिए अर्थात् स्वयं अस्त होकर अहोरात्र को समाप्त करके उस मार्गशीर्ष मास થાય છે, કે જે પ્રમાણે એ કાર્તિક માસના છેલ્લા દિવસમાં ચાર આંગળ અધિક ત્રિપદા पौरुषी थाय छे. २४थनने विरता२३५थी ४ -(तस्स णं मासस्स चरिमे दिवसे तिण्णिपयाई चत्तारि अंगुलाई पोरिमी भवइ) मा प्रतिपाद्यमान अति भासना हिसमा ત્રણપાદ અર્થાત પાદત્રય પરિમિત અને ચાર આંગળ અર્થાત્ ચાર આંગળ અધિક ત્રણ પાદ પ્રમાણુની રૂિષી હોય છેઅર્થાત્ એટલું પુરૂષ પ્રમાણ હોય છે. આ રીતે અહીંયાં ચારમાસ લક્ષણવાળા વર્ષાકાળની સમાપ્તિ થાય છે. मन्त संधी प्रश्नीने श्रीगौतमस्थाभी पूछे हो. (ता हेमंताणं पढमं मासं कइ णक्खता णेति) ७ मावन ! हेमन्त आणने प्रथम मास माशीष भास छ तन કયા નામવાળા અને કેટલા નક્ષત્ર સમાપ્ત કરે છે ? તે કહે અર્થાત્ સ્વય અસ્ત થઈને અહોરાત્રને સમાપ્ત કરીને એ માર્ગશીર્ષાસને પૂરિત કરે છે? તે કહો આ પ્રમાણે શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર: ૧
SR No.006351
Book TitleAgam 16 Upang 05 Surya Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1981
Total Pages1076
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_suryapragnapti
File Size74 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy