SearchBrowseAboutContactDonate
Page Preview
Page 931
Loading...
Download File
Download File
Page Text
________________ सूर्यज्ञप्तिप्रकाशिका टीका सू० ४३ दशमप्राभृतस्य दशम प्राभृतप्राभृतम् ९१९ सर्वसंकलनतया श्रावणमासस्य एकोनत्रिंशदहोरात्राः गताः भवन्ति । ततः परं श्रावणमासस्य सम्बन्धिनमवशिष्टं चरममेकमहोरात्रं धनिष्ठानक्षत्रं स्वयमस्तं गमनेनाहोरात्रपरिसमापकतया नयति-परिसमापयति । एवं चत्वारि नक्षत्राणि श्रावणमाससंक्रमभोगेन परिपूरयन्ति । ततच्छायानुवर्तनमाह-'तंसि च णं मासंसि चउरंगुलपोरिसीए छायाए सूरिए अणुपरियहइ तस्मिश्च खलु मासे चतुरङ्गुलपौरुष्या छायया सूर्य अनुपरिवर्तते । तस्मिन् विचायमाणे श्रावणमासे खल्विति निश्चितं चतुरङ्गुलपौरुष्या-चतुरङ्गुलाधिकपौरुष्या छायया सूर्योऽनु-प्रतिदिवसं निवर्त्तते-परिवर्तते । अत्रैतदुक्तं भवति-श्रावणमासे खलु प्रथमात् अहोरात्रादारभ्य प्रतिदिवसम् अन्यान्यमण्डलसंक्रान्त्या तथा कथंचनापि परावर्तते यथा तस्य श्रावणमासस्य पर्यन्ते चतुरङ्गुलाधिका द्विपदा पौरुषी भवति । तदेव विस्तृतमाह-'तस्स णं मासस्स चरिमे दिवसे दो पादाइं चत्तारिय अंगुलाणि पोरिसी भवइ' तस्य खलु मासस्य श्रवण नक्षत्र आठ अहोरात्र को स्वयं अस्त होकर अहोरात्र को समाप्त करते करते पूर्ण करते हैं। इस प्रकार यहां पर ये सब को जोडने से श्रावण मास का उन्तीस दिवस समाप्त होते हैं। तत्पश्चात् श्रावणमास संबंधी अवशिष्ट छेल्ला एक अहोरात्र को धनिष्ठा नक्षत्र स्वयं अस्त होकर अहोरात्र को समाप्त करते हैं। ___अब छायानुवर्तन कहते हैं--(तसि च णं मासंसि चउरंगुलपोरिसीए छायाए सरिए अणुपरियइ) इस विचार्यमाण श्रावण मास में चार अंगुल पौरुषी छाया से सूर्य प्रतिदिवस निवर्तित होता है अर्थात् परिवर्तित होता है। यहां पर इस प्रकार कहा जाता है-श्रावण मास में प्रथम अहोरात्र से आरम्भ कर के प्रतिदिवस अन्यअन्य मंडल की संक्रान्ति से जिस किसी प्रकार परावर्तित होता है जिस प्रकार उस श्रावण मास के अन्त में चार अंगुल अधिक द्विपदा સમાપ્ત કરીને પૂર્ણ કરે છે. તે પછી શ્રવણ નક્ષત્ર આઠ અહેરાવીને પિતે અસ્ત થઈને અહોરાત્રને સમાપ્ત કરતા કરતાં પૂર્ણ કરે છે. આ રીતે આ બધાને મેળવવાથી શ્રાવણમાસના ઓગણત્રીસ દિવસ સમાપ્ત થાય છે તે પછી શ્રાવણમાસ સંબંધી બાકીન અતિમ એક દિવસને ધનિષ્ઠા નક્ષત્ર સ્વયં અસ્ત થઈને અહોરાત્રને સમાપ્ત કરે છે. वे छायानुन ४ामां आवे छ- (तंसि च णं मासंसि च उरंगुलपोरिस्सीए छायाए सरिए अणुपरियइ) 0 वियायभान श्रापाशुभासमा या२ पौ३५ी छायाथी સૂર્ય દરરોજ પાછો વળે છે. અહીંયાં આ પ્રમાણે કહેવામાં આવે છે. શ્રાવણમાસના પહેલા અહેરાત્રથી આરંભ કરીને દરરોજ અન્ય અન્ય મંડળની સંક્રાન્તીથી જેમતેમ કોઇપણ પ્રકારે પરાવર્તિત થાય છે જે પ્રમાણે એ શ્રાવણમાસના અંતમાં ચાર આંગળ અધિક દ્વિપદા पौ३षी थाय छे. माने विस्तार पू छे-(तस्स णं मासस्स चरिमे दिवसे दो पादाई શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર: ૧
SR No.006351
Book TitleAgam 16 Upang 05 Surya Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1981
Total Pages1076
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_suryapragnapti
File Size74 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy