SearchBrowseAboutContactDonate
Page Preview
Page 930
Loading...
Download File
Download File
Page Text
________________ ९१८ सूर्यप्रक्षप्तिसूत्रे मासं कति नक्षत्राणि-कति संख्यकनामधेयानि नक्षत्राणि स्वयमस्तं गमनेनाहोरात्रपरिसमापकतया नयन्ति-तं मासं गमयन्ति परिपूरयन्ति ! इति कथय भगवन् ? । ततो भगवानाह'ता चत्तारि णक्खत्ता ऐति तं जहा उत्तरासाढा अभीइ सवणो धणिवा' तावत् चत्वारि नक्षत्राणि नयन्ति तद्यथा उत्तराषाढा अभिजित् श्रवणा धनिष्ठा च । तावदिति पूर्ववत् तं प्रथम श्रावणमासं चत्वारि नक्षत्राण्यधोनिर्दिष्टानि उत्तराषाढा अभिजित् श्रवणा धनिष्ठारूपाणि नक्षत्राणि स्वयमस्तंगमनेनाहोरात्रपरिसमापकतया तं श्रावणमासं नयन्ति-परिसमापयन्ति । पुनस्तदेव विस्तृत विवृणोति-"उत्तरासाढा चोदस अहोरत्ते णेइ, अभीई सत्त अहोरत्ते णेइ, सवणे अट्ट अहोरत्ते णेई, धणिहा एग अहोरत्तं इ' उत्तराषाढा चतुर्दश अहोरात्रान् नयति, अभिजित् सप्त अहोरात्रान् नयति, श्रवणा अष्टौ अहोरात्रान् नयति, धनिष्ठा एकमहोरात्रं नयति । तत्र भोगनियमो यथा उत्तरापाढानक्षत्रं श्रावणमासस्य प्रथमान् चतुर्दश अहोरात्रान् स्वयमस्तं गमनेनाहोरात्रपरिसमापकतया नयति-परिपूरयति, तदनन्तरम् अभिजिम्नक्षत्रं सप्ताहोरात्रान् स्वयमस्तंगमनेनाहोरात्रपरिसमापकतया नयति-परिपूरयति, तदनन्तरं श्रवणानक्षत्रम् अष्टौ अहोरात्रान् स्वयमस्तं गमनेन अहोरात्रपरिसमानकतया परिसमापयति । एवमत्र अस्त होकर अहोरात्र को समाप्त करते हुवे उस मास को पूर्ण करते हैं ? सो कहीए ! इस प्रश्न के उत्तर में श्री भगवान् कहते हैं (ता चत्तारि णक्खत्ता ऐति तं जहा उत्तरासाढा अभोई सवणो धणिहा) उस वर्षाकाल के प्रथम श्रावण मास को उत्तराषाढा अभिजित, श्रवण, एवं धनिष्ठा ये चार नक्षत्र स्वयं अस्त होकर अहोरात्र को समाप्त करते हुवे उस श्रावण मास को पूर्ण करते हैं । इस कथन को ही पुनः विस्तार से कहते हैं-(उत्तरासाढा चोदस अहोरत्ते णेइ, अभीई सत्त अहोरत्ते णेई सवणे अट्ठ अहोरत्ते णेई, धणिट्टा एगं अहोरत्तं णेई) इसका भोगकाल इस प्रकार से हैं-उत्तराषाढा नक्षत्र श्रावण मास के प्रथम के चौदह अहोरात्र को स्वयं अस्त होकर अहोरात्र को समाप्त करते हुवे पूरा करते है। तत्पश्चात् अभिजित् नक्षत्र सात अहोरात्र स्वयं अस्त होकर अहोरात्र को समाप्त करते करते पूरा करते हैं । तत्पश्चात् કરીને આ માસને પૂર્ણ કરે છે? તે કહો આ પ્રશ્નના ઉત્તરમાં શ્રીભગવાન કહે છે.-( चत्तारि णकग्वत्ता णेति तं जहा उत्तरासाढा अभीई सवणो धणिट्ठा) ये ना पडदा શ્રાવણમાસને ઉત્તરાષાઢા અભિજીત્ શ્રવણ અને ધનિષ્ઠા એ ચાર નક્ષત્રો પિતે અસ્ત થઈને અહોરાત્રીને સમાપ્ત કરીને એ શ્રાવણમાસને પૂર્ણ કરે છે. આ કથનને જ ફરીથી સવિસ્તર ३५ ४ छ.-(उत्तरासाढा चोदस अहोरत्ते णेह, अभीई सत्त अहोरत्ते णेइ, सवणे अदृअहो रत्ते णेइ, धणिवा एगं अहोरत्तं णेइ) मान at 0 रीते छे. उत्तराषाढा नक्षत्र શ્રાવણમાસના પહેલાના ચૌદ અહોરાત્રીને પિતે અસ્ત થઈને અહોરાત્રને સમાપ્ત કરીને પૂર્ણ કરે છે. તે પછી અભિજીત્ નફાત્ર સાત અહેરાત્રને પોતે અસ્ત થઈને અહેરાત્રીને શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર: ૧
SR No.006351
Book TitleAgam 16 Upang 05 Surya Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1981
Total Pages1076
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_suryapragnapti
File Size74 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy