SearchBrowseAboutContactDonate
Page Preview
Page 927
Loading...
Download File
Download File
Page Text
________________ सूर्यज्ञप्तिप्रकाशिकाटीका सू० ४३ दशमप्राभृतस्य दशम प्राभृतप्राभृतम् तिणि णक्खत्ता ति, तं जहा-मूलो पुव्वासाढा उत्तरालाढा. मूलो चोदस अहोरत्ते णेइ, पुवासाढा पण्णरस अहोरत्ते णेइ उत्तरासाढा एर्ग अहोरत्तं णेइ, तंसि च णं मासंसि वटाए समचउरंससंठियाए णग्गोधपरिमंडलाए सकायमणुरंगिणोए छायाए सूरिए अणुपरियट्टइ, तस्स णं मासस्स चरिमे दिवसे लेहटाई दो पयाई पोरिसीए भवइ ॥सू० ४३॥ ॥ दसमस्ल पाहुडस्त दसमं पाहुडपाहुडं समत्तं ॥ छाया तावत् कथं ते नेता आख्यात इति वदेत् ! तावत् वर्षाणां प्रथमं मासं कति नक्षत्राणि नयन्ति ! तावत् चत्वारि नक्षत्राणि नयन्ति, तद्यथा उत्तराषाढा अभिजित् श्रवणा धनिष्ठा, उत्तरापाढा चतुर्दश अहोरात्रान् नयति धनिष्ठा एकम् अहोरात्रं नयति तस्मिन् खलु मासे चतुरंगुलया पौरुष्या छायया सूर्य अनुपरावर्तते तस्य खलु मासस्य चरमे दिवसे द्वे पदे चत्वारि अंगुलानि पौरुषी भवति । तावत् वर्षाणां द्वितीयं मासं कति नक्षत्राणि नयन्ति ? तावत् चत्वारि नक्षत्राणि नयन्ति तद्यथा-धनिष्ठा शतभिषा पूर्वाप्रोष्ठपदा उत्तरापौष्ठपदा, धनिष्ठा चतुर्दश अहोरात्रान् नयति, शतभिषा सप्त अहोरात्रान् नयति, पूर्वाभाद्रपदा अष्टौ अहोरात्रान् नयति, उत्तरापौष्ठपदा एकमहोरात्रं नयति, तस्मिन् खलु मासे अष्टाङ्गुलया पौरुष्या छायया सूर्य अनुपरावर्तते, तस्य खलु मासस्य चरमे दिवसे द्वे पदे अष्टौ अङ्गुलानि पौरुषी भवति । तावत वर्षाणां तृतीयं मासं कति नक्षत्राणि नयन्ति ? तावत् त्रीणि नक्षत्राणि नयन्ति तद्यथा-उत्तरापौष्ठपदा रेवती अश्विनी, उत्तरापौष्ठपदा चतुद्देश अहोरात्रान् नयति, रेवती पञ्चदश अहोरात्रान् नयति, अश्विनी एकमहोरात्रं नयति, तस्मिंश्च खलु मासे द्वादश अङ्गुलया पौरुष्या छायया सूर्यः, अनुपरिवर्तते तस्य खलु मासस्य चरमदिवसे रेखास्थानि त्रीणि पदानि पौरुषी भवति । तावत् वर्षाणां चतुर्थ मासं कति नक्षत्राणि नयन्ति ? तावत् त्रीणि नक्षत्राणि नयन्ति, तद्यथा-अश्विनी भरणी कृत्तिका, अश्विनीचतुर्दश अहोरात्रान् नयति, भरणी पञ्चदश अहोरात्रान् नयति, कृत्तिका एकमहोरात्रं नयति, तस्मिंश्च खलु मासे षोडशागुलया पौरुष्या छायया सूर्य अनुपरिवत्तते, तस्य खलु मासस्य चरमे दिवसे त्रीणि पदानि चत्वारि अशुलानि पौरुषी भवति । तावत् हेमन्तानां प्रथमं मास कति नक्षत्राणि नयन्ति ?, तावत् त्रीणि नक्षत्राणि नयन्ति, तद्यथा-कृत्तिका रोहिणी मृगशिरा । कृत्तिका चतुर्दश अहोरात्रान् नयति, रोहिणी पञ्चदश अहोरात्रान् नयति, मृगशिरा एकमहोरात्रं नयति, तस्मिंश्च खलु मासे विंशत्यशला पौरुष्या छायया सूर्यः, अनुपरिवर्तते, तस्य खलु मासस्य चरमे दिवसे त्रीणि पदानि अष्टौ अङ्गुलानि पौरुषी भवति । तावत् हेमन्तानां द्वितीयं मासं कति नक्षत्राणि नयन्ति ?, तावत् चत्वारि नक्षत्राणि नयन्ति, तद्यथा मृगशिरा आर्द्रा पुनर्वसू पुष्यः, मृगशिरा चतुर्दश अहो શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર: ૧
SR No.006351
Book TitleAgam 16 Upang 05 Surya Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1981
Total Pages1076
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_suryapragnapti
File Size74 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy