SearchBrowseAboutContactDonate
Page Preview
Page 921
Loading...
Download File
Download File
Page Text
________________ सूर्यज्ञप्तिप्रकाशिका टीका सू० ४२ दशमप्राभृतस्य नवमं प्राभृतप्राभृतम् ९०९ नक्षत्र कतितारं प्रज्ञप्तम् । तावदिति पूर्ववत् अष्टाविंशते नक्षत्राणां मध्ये विंशतितम हस्तनक्षत्रं कतितारं-कियतीभिः ताराभिरुपेतं प्रज्ञप्तम् । ततो भगवानाह-'ता हत्थे णक्खत्ते पंचतारे पण्णत्ते' तावत् हस्तनक्षत्रं पश्चतारं प्रज्ञप्तम् । तावदिति पूर्ववत् विंशतितमं हस्तनक्षत्रं खलु पञ्चतारं-पञ्चभिः ताराभिरुपेतं प्रज्ञप्तं वर्तते । पुन गौतमः प्रश्नयति-'ता चित्ता णक्खत्ते कइतारे पण्णत्ते' तावत् चित्रानक्षत्र कतितारं प्रज्ञप्तम् । तावदिति पूर्ववत् अष्टाविंशते नक्षत्राणां मध्ये एकविंशति संख्याकं चित्रानक्षत्रं कतितारं-कियतीभिः ताराभिरुपलक्षितं प्रज्ञप्तम् प्रति. पादितम् । ततो भगवान् कथयति-'ता चित्ता णक्खत्ते एगतारे पण्णत्ते' तावत् चित्रानक्षत्रम् एकतारं प्रज्ञप्तम् । तावदिति प्राग्वत् एकविंशतितमं चित्रानक्षत्रं खलु एकतारम्-एकयैत्र तारयोपलक्षितमाकाशे स्वतन्त्र रूपेण प्रतिभासमानं दृश्यते । 'ता साई णक्खत्ते कइ तारे पण्णत्ते' तावत् स्वातीनक्षत्रं कतितारं प्रज्ञप्तम् । तावदिति पूर्ववत् अष्टाविंशते नक्षत्राणां मध्ये द्वाविंशतितम स्वातीनक्षत्रं कतितारं-कियतीभिः ताराभिरुपलक्षितं प्रज्ञप्तम्-प्रतिपादितम् । ततो भगवानाह–'ता साई णक्खत्ते एगतारे पण्णत्ते' तावत् स्वातीनक्षत्रम् एकतारं प्रज्ञप्तम् । तावदिति पूर्ववत् द्वाविंशतितभं स्वातीनक्षत्रं खलु एकतारम्-एकयैव भासमानया तारया है। श्री गौतमस्वामी-(ता हत्थे णक्खत्ते कइतारे पण्णत्ते) अठाईस नक्षत्रों में वीसवां हस्त नक्षत्र कितने तारा वाली कहा है ? श्री भगवान् (ता हत्थे णक्खत्ते पंचतारे पण्णत्ते) वीसवां हस्त नक्षत्र पांच तारावाला कहा गया है। श्री गौतमस्वामी-(ता चित्ता णखत्ते कहतारे पण्णत्ते) अठाईस नक्षत्रों में इक्कीसवां चित्रा नक्षत्र कितने तारावाला कहा है ? भगवान् कहते है-(ता चित्ता णक्खत्ते एगतारै पण्णत्ते) इक्कीसवां चित्रा नक्षत्र एक तारा वाला कहा है। एक ही तारा से उपलक्षित आकाश में स्वतन्त्र रूप से प्रतिभासमान दिखता है। श्री गौतमस्वामी-(ता साई णक्खत्ते कइकारे पण्णत्ते) बावीसवां स्वाती नक्षत्र कितने तारावाला कहा है ? श्री भगवान्-(ता साई णवत्ते एगतारे पण्णत्ते) बाईसवां स्वाति नक्षत्र एकतारावाला अर्थात् एक हो भासमान तारा से स्वतंत्र रूप से वर्तमान आकाश में दृश्यमान होता है। श्री गौतमस्वामी पण्णते) 245यावीस नक्षत्रोमा पासभु स्तनक्षत्र का तापाणु ४० छ ? श्रीभगवान-(ता हत्थे णक्खत्ते पंचतारे पण्णत्ते) वीसभु स्तनम पांय ताशवाणु डेल छे. श्रीगोतमस्वाभी-(ता चित्ता णक्खत्ते कइ तारे पण्णत्ते) २४यावीस नक्षत्रीमा मेवीसभु यित्रानक्षत्र मा तारामवाण हेस ? श्री भगवान-(ता चित्ता णक्खत्ते एगतारे पण्णते) वीसभुमित्रा नक्षत्र मे ताशवाणुस छ. ४०४ ताराथी पातु मामा स्वतत्राथी प्रतिमासित राई छ. श्रीगोतमस्वाभी-(ता साई णखत्ते कहतारे पण्णत्ते) यावीसभु स्वाती नक्षत्र 21 तारायवाणु द छ ? श्री. मान्-(ता साई णक्खत्ते एगतारे पण्णत्ते) मावीसभु स्वाती नक्षत्र से ताशवाणु अथात् प्राशमान ५०४ ताराथी स्वतंत्र३५ वर्तमान माराम इष्टिगोय२ थाय छे. श्रीगोतभस्वाभी-(ता विसाहा શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર : ૧
SR No.006351
Book TitleAgam 16 Upang 05 Surya Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1981
Total Pages1076
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_suryapragnapti
File Size74 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy