SearchBrowseAboutContactDonate
Page Preview
Page 920
Loading...
Download File
Download File
Page Text
________________ ९०८ सूर्यप्रशप्तिसूत्रे षभिः ताराभिरूपलक्षितं प्रज्ञप्तं वर्तते । पुनगौतमः पृच्छति-'ता महाणक्खत्ते कइ तारे पण्णत्ते' तावत् मघानक्षत्रं कतितारं प्रज्ञप्तम् । तावदिति पूर्ववत् अष्टाविंशते नक्षत्राणां मध्ये सप्तदशतमं मघानक्षत्रं कतितारं-कियतीभिः ताराभिरुपेतं प्रज्ञप्तम् । प्रतिपादितम् । ततो भगवानाह-'ता महाणक्खत्ते सत्ततारे पण्णत्ते' तावत् मघानक्षत्रं सप्ततारं प्रज्ञप्तम् । तावदिति प्राग्वत् सप्तदशतमं मघानक्षत्रं खलु सप्तसंख्याभिः ताराभिरुपलक्षितं प्रतियादितं वर्तते । पुन गौतमः पृच्छति-'ता पुवाफग्गुणी णक्खत्ते कइतारे पण्णत्ते' तावत् पूर्वाफाल्गुनी नक्षत्रं कतितारं प्रज्ञप्तम् । तावदिति पूर्ववत् अष्टाविंशते नक्षत्राणां मध्ये अष्टादशतमं पूर्वाफाल्गुनी नक्षत्र कतितारं-कियतीभिः ताराभिरूपलक्षितं प्रज्ञतम्-प्रतिपादितम् । ततो भगवानाह-'ता पुव्वा फग्गुणी णक्खत्ते दुतारे पण्णत्ते' तावत् पूर्वाफाल्गुनीनक्षत्रं द्वितारं प्रज्ञसम् । तावदिति पूर्ववत् अष्टाविंशते नक्षत्राणां मध्ये अष्टादशतमं पूर्वाफाल्गुनीनक्षत्रं खलु द्वितार-ताराद्वयोपेतं प्रज्ञप्तम्-प्रतिपादितं वर्तते । 'एवं उत्तरा वि' एवम् उत्तरापि । एवम्पूर्वाफाल्गुनी नक्षत्रवत् उत्तरापि-उत्तराफाल्गुन्यप्यवसेया अर्थात् ताराद्वयोपेतमुत्तराफाल्गुनीमपि उनविंशतितमं प्रतिपादितं ज्ञेयम् 'ता हत्थे णक्खत्ते कइतारे पण्णत्ते' तावत् हस्तअश्लेषा नक्षत्र छह ताराओं वाला प्रतिपादित किया है। श्री गौतमस्वामी(ता महा णवत्ते कइ तारे पण्णत्ते) अठाईस नक्षत्रों में सत्रहवां मघा नक्षत्र कितने तारा वाला कहा है श्री भगवान्-(ता महा णक्खत्ते सत्त तारे पण्णत्ते) सत्रहवां मघानक्षत्र सात ताराओं से युक्त प्रतिपादित किया है श्री गौतमस्वामी-(ता पुव्वाफग्गुणी णक्खत्ते कइतारे पण्णत्ते) अठाईस नक्षत्रों में अठारहवां पूर्वाफाल्गुनी नक्षत्र कितने ताराओं वाला प्रतिपादित किया है ? श्री भगवान-(ता पुवाफग्गुणी णक्खत्ते दुतारे पण्णत्ते) अठारहवां पूर्वाफाल्गुनी नक्षत्र दो तारावाला कहा है । (एवं उत्तरा वि) पूर्वाफाल्गुनी नक्षत्र के कथनानुसार उन्नीसवां उत्तराफाल्गुनी नक्षत्र का कथन जान लेवें अर्थात् उन्नीसवां उत्तराफाल्गुनी नक्षत्र भी दो तारावाला प्रतिपादित किया सोणभु २५ वेषा नक्षत्र छ तामेवाणु प्रतिपाहित ४२८ छ. श्रीगीतभाभी-(ता महा णक्ख ते कइ तारे पणत्ते) २५४यावीस नक्षत्रीमा भधा नक्षत्र 31 तारापोवाणु उस छ? श्रीभगवान-(ता महा णक्खत्ते सत्त तारे पण्णत्ते) सत्तरभु मघा नक्षत्र सात तारावा प्रतिपाहित ४२८ छ. श्रीगौतमस्वाभी--(ता पुठवाफग्गुणो णक्खत्ते कहतारे पण्णत्ते) અઠયાવીસ નક્ષત્રોમાં અઢારમું પૂર્વાફાગુની નક્ષત્ર કેટલા તારાઓવાળું પ્રતિપાદિત કરેલ छ ? श्रीमान् (ता पुयाफगुणा णक्खत्ते दुतारे पण्णत्ते) मढारभु पूर्वा शुनी नक्षत्र मे ताशवाणुस छ, (एवं चत्तरा वि) पूर्वा गुनी नक्षत्रन थन प्रमाणे य समा ઉત્તર ફાગુની નક્ષત્રનું કથન, સમજી લેવું. અર્થાત્ ઓગણીસમું ઉત્તરાફાગુની નક્ષત્ર पy मे ताशवाणु प्रतिपाहित ४२० छ. श्रीगीतभस्वामी-(ता हत्थे, खत्ते कइतारे શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર: ૧
SR No.006351
Book TitleAgam 16 Upang 05 Surya Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1981
Total Pages1076
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_suryapragnapti
File Size74 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy