SearchBrowseAboutContactDonate
Page Preview
Page 910
Loading...
Download File
Download File
Page Text
________________ सूर्यप्रज्ञप्तिसूत्रे उत्तरासाढा णक्खत्ते साइयसंठिए पण्णत्ते' तावत् उत्तराषाढा नक्षत्रं सादि संस्थितं प्रज्ञप्तम् । तावदिति प्राग्वत् सर्वान्तिममष्टाविंशतितमम् उत्तराषाढानक्षत्रं खलु सादिसंस्थानसंस्थितंशाल्मलीतरुस्कंधसदृशं-शाखाप्रशाखा वर्जितोऽल्पशाखोपेतो दीर्घाकारो यथा शाल्मलितरुस्कन्धः तथैवोत्तराषाढानक्षत्रं तारात्रयोपेतं दीर्घाकारं मञ्चसदृशमाकाशे दृश्यत्वं यातीत्यर्थः । एवमष्टाविंशतेः नक्षत्राणां संस्थानं पृथक पृथक् प्रश्नोत्तररूपेण विस्तृतं प्रतिपादितम् । अस्मिन् विषये जम्बूद्वीपप्रज्ञप्ति सत्काः तिस्रो गाथाः संस्थानसंग्राहिकाश्चमाः यथागोसीसावलि १, काहार २, सउणि ३, पुप्फोवयार ४, वावी ५, (य उत्तराद्वयं) णावा ६, आसकखंधग ७, भग ८, छुरघरए ९, सगडुद्धी १०, ॥१॥ मिगसीसावलि ११, रुहिरबिन्दु १२, तुल १३, बद्धमाणग १४, पडागा १५, पागारे १६, पल्लंके १७, (फग्गुणी द्वयं), हत्थे १८, मुहफुल्लए १९, चेव खोलग २०, दामणी २१, एगावली (ता उत्तरासाढा णक्खत्ते साइयसंठिए पण्णत्ते) अन्तिम अठाईसवां उत्तरापाढा नक्षत्र सादि संस्थान के जैसे अर्थात् शाल्मली वृक्ष का पेड के समान कि जो शाखा प्रशाखा से रहित अल्प शाखा युक्त लंबे आकार वाला जैसा शाल्मलि का स्कंध होता है, उसी प्रकार उत्तराषाढा नक्षत्र तीन ताराओं से युक्त लंबे आकारवाला अर्थात् मंच के समान आकारवाला आकाश में दृश्यमान होता है। इस प्रकार अठाई नक्षत्रों का संस्थान पृथक पृथक् प्रश्नोत्तर रूप से विस्तार पूर्वक प्रतिपादित किया हैं, इस विषय के सम्बन्ध में जम्बूद्वीप प्रज्ञप्ति में संस्थानसंग्राहिका तीन गाथाएं कही है सो तीन गाथाएं संस्कृत टीका के आवेश छ ? उत्तरमा श्रीमान् ४ छ-(ना उत्तरासाढा णक्खने साइ संठिए पण्णत्ते) છેલ્લું અઠયાવીસમું ઉત્તરાષાઢા નક્ષત્ર સાદિ સંરથાનના જેવું અર્થાત્ શાલ્મલી વૃક્ષના થડના સરખું કે જે શાખા પ્રશાખા વિનાનું થડી શાખાવાળું લાંબા આકારવાળું શામલી વૃક્ષનું સ્કંધ હોય છે તેવા પ્રકારના આકારવાળું ઉત્તરાષાઢા નક્ષત્ર ત્રણ તારાઓથી યુક્ત લાંબા આકારવાળું અર્થાત્ માંચડાના જેવા આકારવાળું આકાશમાં દષ્ટિગોચર થાય છે. આ રીતે અઠયાવીસ નક્ષત્રના સંસ્થાન અલગ અલગ પ્રશ્નોત્તર રૂપે વિસ્તારપૂર્વક પ્રતિપાદિત કરેલ છે. આ વિષયના સંબંધમાં જબૂદ્વીપ પ્રજ્ઞપ્તિ સૂત્રમાં સંસ્થાન સંગ્રાહિકા ત્રણ ગાથાઓ કહેલ છે, એ ત્રણ ગાથાઓ સંસ્કૃત ટીકાની અંતમાં મૂલ શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર: ૧
SR No.006351
Book TitleAgam 16 Upang 05 Surya Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1981
Total Pages1076
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_suryapragnapti
File Size74 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy