SearchBrowseAboutContactDonate
Page Preview
Page 905
Loading...
Download File
Download File
Page Text
________________ सूर्यप्तिप्रकाशिका टीका सू० ४१ दशमप्राभृतस्य अष्टम प्राभृतप्राभृतम् नक्षत्राणां मध्ये अष्टादशतमं पूर्वाफाल्गुनी नक्षत्रं खलु अर्द्धपर्यङ्कसंस्थितं-ताराद्वयोपेतमई खट्वाकारं संस्थितं संस्थानं यस्य तत् अर्द्धपर्यङ्कसंस्थितं प्रज्ञप्तम् । “एवं उत्तरा वि' एवम् उत्तरापि एवं-पूर्वप्रतिपादितपूर्वाफाल्गुनीनक्षत्रसंस्थानवदेव उत्तराफाल्गुन्यपि-उत्तराफाल्गुनी नक्षत्रस्य स्वरूपमप्यवसेयम्-अर्द्धपर्यङ्कसदृशमेवोत्तराफाल्गुनी नक्षत्रस्वरूपमवधेयमिति । भूयो गौतमः प्रश्नयति यथा-'ता हत्थे पक्खत्ते किं संठिए पण्णत्ते' तावत् हस्तनक्षत्रं किं संस्थितं प्रज्ञप्तम् । तावदिति प्राग्वत् अष्टाविंशते नेक्षत्राणां मध्ये विंशतितम हस्तनक्षत्रं किमाकारं केवसंस्थितं प्रतिपादितं ! । ततो भगवानाह-'ता हत्थे णक्खत्ते हत्थसंठिए पण्णत्ते तावत् हस्तनक्षत्रं हस्तसंस्थितं प्रज्ञप्तम् । तावदिति पूर्ववत् विंशति संख्याभूतं हस्तनक्षत्रं खलु हस्तसंस्थित-पश्चभिस्ताराभिः पञ्चगुल्याकाराभि स्थिताभिरूपलक्षितं हस्ताग्रभागसदृशं हस्तनक्षत्रस्वरूपमवसेयम् । भूयो गौतमः प्रश्नयति-'ता चित्ता णक्खत्ते किं संठिए पण्णत्ते' तावत् चित्रानक्षत्रं किं संस्थितं प्रज्ञप्तम् । तावदिति पूर्ववत् अष्टाविंशतिनक्षत्राणां मध्ये एकविंशति संख्योपेतं चित्रानक्षत्रं किमाकारं प्रज्ञप्त-प्रतिपादितम् । के समान अर्थात् दो ताराओं से युक्त अर्ध खटिया के समान जिसका संस्थान हो इस प्रकार के आकार वाला कहा गया है। (एवं उत्तराधि) पूर्व प्रतिपादित पूर्वाफाल्गुनी नक्षत्र के संस्थान के समान उन्नीसवां उत्तराफाल्गुनी नक्षत्र का स्वरूप जान लेना। ___ श्री गौतमस्वामी पूछते हैं-(ता हत्थे णक्खत्ते किं संठिए पण्णत्ते) अठाईस नक्षत्रों में वीसवां हस्त नक्षत्र किस प्रकार के आकार वाला कहा है ? उत्तर में भगवान् श्री कहते हैं-(ता हत्थे णक्रवत्से हत्थसंठिए पण्णत्ते) वीसवां हस्त नक्षत्र हाथ के आकार के समान आकारवाला अर्थात् पांच ताराओं से पांच अंगुलियों से युक्त हाथ के समान माने हस्त के अग्रभाग के समान हस्त नक्षत्र के स्वरूप को जानना चाहिए। श्री गौतमस्वामी पूछते हैं-(ता चित्ता णक्खत्ते किं संठिए पण्णत्ते) अठाईस नक्षत्रों में इक्कीसवां चित्रा नक्षत्र નક્ષત્ર અર્ધા પલંગના જેવા અથવા બે તારાઓથી યુક્ત અધ ખાટલાના જેવું જેનું सस्थान हाय ते ४२नमा२पाणु ४उस छ. (एवं उत्तरापि) पडेटा प्रतिपादित ४२० પૂર્વાફાગુની નક્ષત્રના સંસ્થાનના જેવું ઓગણીસમું ઉત્તરાફાલ્ગની નક્ષત્રનું સ્વરૂપ જાણવું, श्रीगीतभस्वाभी पूछे छ-(ता हत्थे णखत्ते कि संठिए पण्णत्त) २५४यावीस नक्षत्रमा वीसभु હસ્ત નક્ષત્ર કેવા પ્રકારના આકારવાળું કહેલ છે? ઉત્તરમાં શ્રીભગવાન કહે છે(ता हत्थे णक्खत्ते हत्थसंठिए पण्णत्ते) वीसभु त नक्षत्र यन॥ २२॥ २१ આકારવાળું અર્થાત્ પાંચ તારાઓથી યુક્ત પાંચ આંગળી વાળા હાથના જેવું એટલે કે હાથના અગ્રભાગ અર્થાત પંજાને જેવા આકારવાળું હસ્ત નક્ષત્રનું સ્વરૂપ one. श्रीगीतभस्वाभी पूछे छे (ता चित्ता णक्खत्ते कि संठिए पण्णते) यावीस નક્ષત્રમાં એકવીસમું ચિત્રા નક્ષત્ર કેવા આકારનું કહેલ છે? ઉત્તરમાં શ્રી ભગવાન શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર: ૧
SR No.006351
Book TitleAgam 16 Upang 05 Surya Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1981
Total Pages1076
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_suryapragnapti
File Size74 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy