SearchBrowseAboutContactDonate
Page Preview
Page 904
Loading...
Download File
Download File
Page Text
________________ सूर्यप्रज्ञप्तिसत्रे तत् पताकासंस्थितं-पताकावत् स्थितम् आश्लेषानक्षत्रमाकाशे स्थितमस्ति । 'ता महाणक्खत्ते कि संठिए एण्णत्ते' तावत् मघानक्षत्रं किं संस्थितं प्रज्ञप्तम् । तावदिति प्राग्वत् अष्टाविंशते नक्षत्राणां मध्ये सप्तदशतमं मघानक्षत्र किं संस्थितं कीदृशस्वरूपं प्रज्ञप्तं प्रतिपादितं वर्तते । ततो भगवानाह-'ता महा णक्खत्ते पागारसंठिए पण्णत्ते' तावत मघानक्षत्र प्राकारसंस्थित प्रज्ञप्तम् । तावदिति प्राग्वत् अष्टाविंशते नक्षत्राणां मध्ये सप्तदशतमं मघानक्षत्र प्राकारसंस्थितं--प्राकारवत् संस्थितं संस्थानं यस्य तत् प्राकारसंस्थितं-प्राकारो नाम राज्ञो दुर्गस्य प्रकोटाकारः संरक्षणाभित्तिस्तदाकारं मधानक्षत्रं प्रज्ञप्तम् । पुनगौतमः पृच्छति-'ता पुवाफग्गुणी णक्खत्ते किं संठिए पण्णत्ते' तावत् पूर्वाफाल्गुनीनक्षत्र किं संस्थितं प्रज्ञप्तम् । तावदिति पूर्ववत् अष्टाविंशते नेक्षत्राणां मध्ये अष्टादशतमं पूर्वाफाल्गुनी नक्षत्र किं संस्थितंकीदृशं प्रप्तम् । ततो भगवानुत्तरयति-'पुव्वाफग्गुणी णक्खत्ते अद्धपलियंकसंठिए पण्णत्ते' तावत् पूर्वाफाल्गुनी नक्षत्र अर्द्धपर्यङ्कसंस्थितं प्रज्ञप्तम् । तावदिति पूर्ववत् अष्टाविंशते नक्षत्रों में सोलहवां अश्लेषा नक्षत्र पताका अर्थात् ध्वजा के समान पांच संख्यावाले ताराओं से उपलक्षित माने ध्वजा के समान स्थित अश्लेषा नक्षत्र आकाश में दृश्यमान होता है ? श्रीगौतमस्वामी पूछते है (ता महा णक्खत्ते कि संठिए पण्णत्ते) अठाईस नक्षत्रों में सत्रहवां मघा नक्षत्र किस प्रकार के आकार विशिष्ट प्रतिपादित किया हैं ? उत्तर में श्रीभगवान कहते हैं-(ता महा णक्खत्ते पागारसंठिए पण्णत्ते) अठाईस नक्षत्रों में सोलहवां मघा नक्षत्रप्रकार के संस्थान वाला कहा गया है । प्राकार राजाओं के दुर्ग कोट के समान संरक्ष णात्मक भित्ति को कहते हैं उसके समान आकारवाला मघा नक्षत्र कहा है। श्री गौतमस्थामी पूछते हैं-(ता पुव्वाफग्गुणी णक्खत्ते किं संठिए पण्णत्ते) अठाईस नक्षत्रों में अठारहवां पूर्वाफाल्गुनी नक्षत्र किस प्रकार के आकारवाला कहा है ? उत्तर में भगवान् श्री कहते हैं-(ता पुवाफग्गुणीणखत्ते अद्धपलियंक संठिए पण्णत्ते) अठाईस नक्षत्रों में अठारहवां पूर्वाफाल्गुनी नक्षत्र अर्धपर्यक નક્ષત્ર પતાકા એટલેકે ધજાની સમાન રહેલ અશ્લેષા નક્ષત્ર આકાશમાં દેખાય છે. શ્રી. गौतमस्वामी पूछे छे (ता महा णक्खत्ते कि संठिए पण्णत्ते) म४यावीस नक्षत्रीमा સત્તરમું મઘા નક્ષત્ર કેવા પ્રકારના આકારવાળું પ્રતિપાદિત કરેલ છે? ઉત્તરમાં શ્રીભગવાન हेछ (ता महा णक्खत्ते पागारसंठिए पण्णत्ते) मध्यावीस नक्षत्रामा सत्तरभु भधानक्षत्र પ્રકારના જેવા સંસ્થાનવાળું કહેલ છે, પ્રાકાર રાજાઓના કેટના જેવી સંરક્ષણાત્મક ભીતને કહે છે. તેના જેવા આકારવાળું મઘા નક્ષત્ર કહે છે. શ્રીગૌતમસ્વામી પૂછે છે- (તા पुवाफग्गुणी णक्खत्ते कि संठिए पण्णत्ते) २५४यावीस नक्षत्रामा २१ढारभु पूर्वाशगुनी नक्षत्र ! २॥ 24।।२ाणु ४४ छ ? उत्तरमा श्री भगवान् ४ छ. (ता पुवा फागुणी गक्खत्ते अनुपलियकसंठिए पण्णत्ते) म४यावीस नक्षत्रीमा अढारभु पूर्वाशगुनी શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્રઃ ૧
SR No.006351
Book TitleAgam 16 Upang 05 Surya Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1981
Total Pages1076
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_suryapragnapti
File Size74 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy