SearchBrowseAboutContactDonate
Page Preview
Page 871
Loading...
Download File
Download File
Page Text
________________ सूर्यशतिप्रकाशिका टीका सू० ३९ दशमप्राभृतस्य षष्ठं प्राभृतप्राभृतम् ८५९ यथासम्भवं चन्द्रेण सार्द्धमिति, तत्र कुलेन नक्षत्रेण यदा युक्ता भवति तदा मूलनक्षत्रेण सह युक्ता भवति, यदा च उपकुलेन युक्तास्यात्तदा ज्येष्ठा नक्षत्रेण सह चन्द्रयोगमुपयाति, कुलोपकुलेन च यदा युक्ता भवति तदा अनुराधा नक्षत्रेण सह चन्द्रयोगं गता भवतीति, किन्तु कुलेन उपकुलेन कुलोपकुलेन वा केनापि नक्षत्रेण युक्ता मार्गशीर्षी अमावास्या सर्वत्र 'युक्ता' इति संज्ञापदवाच्या भवतीति स्वशिष्येभ्यो वक्तव्यं भवतीति । 'ता पोसिणं अमावासं किं कुलं वा जोएइ उवकुलं वा जोएइ कुलोवकुलं वा जोएइ ? ता कुलं वा जोएड उवकुलं वा जोएइ णो लग्भइ कुलोवकुलं, कुलं जोएमाणे पुव्वासाठा णक्खत्ते जोएइ, उवकुलं जोएमाणे उत्तरासाढा णक्खत्ते जोएइ, ता कुलेण वा जुत्ता उवकुलेण वा जुत्ता पोसीणं अमावासा जुत्तत्ति वत्तव्यं सिया' तावत् पौषीं खलु अमावास्यां किं कुलसंज्ञक नक्षत्रं युनक्ति किंवा उपकुलं युनक्ति अपि वा कुलोपकुलं युनक्तीति गौतमस्य प्रश्नः, ततो भगवान् चंद्र के साथ योग करते हैं । उनमें कुल नक्षत्र से जब युक्त होती है तब मूल नक्षत्र के साथ युक्त होती है, जब उपकुल नक्षत्र से युक्त रहती है तब ज्येष्ठा नक्षत्र के साथ चंद्र का योग प्राप्त करती है तथा जब कुलोपकुल नक्षत्र से युक्त होती है तब अनुराधा नक्षत्र के साथ चंद्र का योग प्राप्त करती है । परंतु कुल नक्षत्र उपकुल नक्षत्र एवं कुलोपकुल नक्षत्र ये कोई भी नक्षत्र से योग करती यह अमावास्या (युक्ता ) इस पद वाच्य होती है ऐसा स्वशिष्यों को कहें । (ता पोसिणं अमावासं किं कुलं वा जोएइ, उवकुलं वा जोएइ, कुलोवकुलं वा जोएइ ? ता कुलं वा जोएइ उपकुलं वा जोएइ, णो लग्भइ कुलोवकुलं, कुलं जोएमाणे पुत्रवासादा णक्खत्ते जोएइ उबकुलं जोएमाणे उत्तरासाढा खत्ते जोएइ, ता कुलेण वा जुत्ता उवकुलेण वा जुत्ता पोसीणं अमावासा तन्ति वत्वं सिया) पौषमास की अमावास्या क्या कुल संज्ञक नक्षत्र के કરે છે. તેમાં જ્યારે કુલસક નક્ષત્રથી યુક્ત હાય ત્યારે મૂળ નક્ષત્રની સાથે યુક્ત હાય છે. અને જ્યારે ઉપકુલ નક્ષત્રથી યુક્ત હાય છે ત્યારે જ્યેષ્ઠા નક્ષત્રની સાથે ચંદ્રના યોગ પ્રાપ્ત કરે છે. તથા જ્યારે લેપફુલવાળા નક્ષત્રથી યુક્ત હાય છે, ત્યારે અનુરાધા નક્ષત્રની સાથે ચંદ્રના ચાગ પ્રાપ્ત કરે છે. પરતુ કુલનક્ષત્ર ઉપકુલ નક્ષત્ર અથવા કુલેપકુલ નક્ષત્ર એ કેઈપણુ નક્ષત્રનેાયેગ કરતી આ અમાસ ‘યુક્તા' આ પઢવાળી થાય છે. તેમ સ્વશિષ્યાને કહેવુ, (ता पोसिणं अमावास किं कुलं वा जोड, उवकुलं वा जोएइ कुलोवकुलं वा जोएइ १ ता कुलं वा जोएइ उबकुलं वा जोएड, णो लब्भइ कुलोवकुलं, कुलं जोपमाणे पुव्वासाढा क्खत्ते जो?इ, उवकुलं जोरमाणे उत्तरासादा णक्खते जोएइ, ता कुलेण वा जुत्ता उनकुलेण वा जुत्ता पोसीणं अमावासा जुत्तत्ति वत्तव्वं सिया) पोष भासनी अमावास्या शुं दुस શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર : ૧
SR No.006351
Book TitleAgam 16 Upang 05 Surya Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1981
Total Pages1076
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_suryapragnapti
File Size74 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy