SearchBrowseAboutContactDonate
Page Preview
Page 870
Loading...
Download File
Download File
Page Text
________________ ८५८ सूर्यप्रशतिसूत्रे समण ! | 'ता मग्गसिरीणं अमावासं किं कुलं जोएइ वा उवकुलं जोएइ वा कुलोवकुलं जोइ ? ता कुलं वा जोएड उवकुलं वा जोएइ कुलोवकुलं वा जोएइ, कुलं जोएमाणे मूल णवंखते जो उवकुलं जोएमाणे जेट्ठा णक्खत्ते जोएइ कुलोवकुलं जोएमाणे अणुराहा खत्ते जोइ कुलेण वा जुत्ता उवकुलेन वा जुत्ता कुलोवकुलेण वा जुत्ता मग्गसिरीष्णं अमावासा जुत्तत्ति वत्तव्वं सिया' तावत् मार्गशीर्षीममावास्यां किं कुलसंज्ञकनक्षत्रं युनक्ति अपि वा उपकुलसंज्ञक नक्षत्रं युनक्ति अथवा कुलोपकुलसंज्ञकनक्षत्रं युनक्तीति गौतमस्य प्रश्नः, ततो भगवान् कथयति - तावत् मार्गशीर्षीममावास्यां कुलमपि युनक्ति उपकुलमपि युनक्ति कुलोपकुलं च युनक्ति, अर्थात् संज्ञात्रयविशिष्टानि त्रीण्यपि नक्षत्राणि ताममावास्यां युञ्जन्ति इस नाम वाली होती है ऐसा शिष्यों को कहें । (ता मग्गसिरिणं अमावासं किं कुलं जोएइ वा उबकुलं जोएइ वा कुलोबंकुलं जोएइ, ता कुलं वा जोएइ, उवकुलं वा जोएइ कुलोवकुलं वा जोएइ, कुलं जोएमाणे मूल णक्खत्ते जोएइ, उवकुलं जोएमाणे जेट्ठा णक्खत्ते जोएइ, कुलोबकुलं जोएमाणे अणुराहा णक्खत्ते जोएइ, कुलेण जुत्ता उवकुलेण वा जुत्ता कुलोवकुलेण वा जुत्ता मग्गसिरीष्णं अमावासा जुत्तत्ति वत्तव्यं सिया) मार्ग शीर्षमास की अमावास्या क्या कुलसंज्ञक नक्षत्र का योग करती है ? अथवा उपकुल संज्ञक नक्षत्र का योग करती है ? किं वा कुलोपकुल संज्ञक नक्षत्र का योग करती है ? इस प्रकार श्री गौतमस्वामी का प्रश्न को सुनकर उत्तर में भगवान् श्री कहते हैं- मार्गशीर्ष मास की अमावास्या कुल संज्ञक नक्षत्र का भी योग करती है, उपकुल संज्ञक नक्षत्र का भी योग करती है एवं कुलोपकुल संज्ञक नक्षत्र का भी योग प्राप्त करती है, अर्थात् तीनों संज्ञावाले तीनों प्रकार के नक्षत्र मार्गशीर्षमास की अमावास्या का यथासंभव યુક્ત કાર્તિકમાસની અમાસ ‘યુક્તા' એ નામવાળી કહેવાય છે, તેમ સ્વશિષ્યાને કહેવું. (ता मग्गसिरिर्ण अमावासं किं कुलं जोएइ, वा उवकुलं जोरइ वा कुलोवकुलं जोएइ वा? ता कुलं वा जोर इ, उवकुलं वा जोएइ, कुलोवकुलं वा जोएइ, कुलं जोएमाणे मूल क्खते जोइ, उवकुलं जोएमाणे जेट्ठा णक्खत्ते जोएइ, कुलोत्रकुल ओपमाणे अणुगद्दा क्खत्ते जोएइ, कुलेण वा जुत्ता उत्रकुलेण वा जुत्ता कुलोवकुलेण वा जुत्ता मग्गसिरि‍ अमावासा जुत्तत्ति वत्तव्वं सिया) भार्गशीर्ष मासनी अभास शु संज्ञः नक्षत्रनो योग કરે છે? કે ઉપકુલ સંજ્ઞક નક્ષત્રને યાગ કરે છે? અથવા કુલાષકુલ સજ્ઞકનક્ષત્રના ચગ કરે છે? આ પ્રમાણે શ્રી ગૌતમસ્વામીના પ્રશ્નને સાંભળીને ઉત્તરમાં ભગવાનશ્રી કહે છે માર્ગશીર્ષ માસની અમાવાસ્યા કુલસ જ્ઞક નક્ષત્રના પણ ચાગ કરે છે. ઉપકુલસ જ્ઞક નક્ષત્રને પણ ચોગ કરે છે. તથા કુલેપફુલ સ ́નક નક્ષત્રને! પશુ ચેગ કરે છે. અર્થાત્ ત્રણે સત્તાવાળા નક્ષત્રના માર્ગ શીષ માસની અમાસના યથાસંભવ ચ'દ્રની સાથે ચેગ શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર : ૧
SR No.006351
Book TitleAgam 16 Upang 05 Surya Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1981
Total Pages1076
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_suryapragnapti
File Size74 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy