SearchBrowseAboutContactDonate
Page Preview
Page 868
Loading...
Download File
Download File
Page Text
________________ सूर्यप्राप्तिसूत्रे कुलोवकुलं, कुलं जोएमाणे चित्ता णक्खत्ते जोएइ उवकुलं जोएमाणे हत्थ णक्खत्ते जोएइ, ता आसोइण्णं अमावासं कुलं जोएइ उपकुलं जोएइ, कुलेण जुत्ता उपकुलेण वा जुत्ता आसोइण्णी अमावासा जुत्तत्ति वतव्वं सिया' तावत् आश्विनी खलु अमावास्यां किं कुलं युनक्ति ? किम् उपकुलं युनक्ति ? अपि वा किं कुलोपकुलं नक्षत्रं युनक्ति ? । इति गौतमस्य प्रश्नः ततो भगवान् कथयति कुलं युनक्ति अपि वा उपकुलं युनक्ति, न लभते कुलोपकुल संज्ञकनक्षत्र कुलेन युक्ता आश्विनी अमावास्या चित्रानक्षत्रं युनक्ति, तथा उपकुलेन युक्ता सती हस्तनक्षत्र युनक्ति । अतएवोक्तं तावत् आश्विनीम् अमावास्यां कुलमपि युनक्ति उपकुलमपि युनक्ति। कुलसंज्ञकनक्षत्रेण अथवा उपकुलसंज्ञकनक्षत्रेण युक्ता आश्विनी अमावास्यां 'युक्ता' इति संज्ञां लभते हे समण ! हे शिष्य ! इति 'ता कत्तिवा जोएइ उवकुल वा जोएइ, णो लब्भइ कुलोवकुलं, कुलं जोएमाणे चित्ता णक्खत्ते जोएइ, उवकुलं जोएमाणे हत्थ णक्खत्ते जोएइ, ता आसोइण्णं अमावासं कुल जोएइ उपकुलं जोएइ,कुलेण वा जुत्ता उपकुलेण वा जुत्ता आसादिण्णी अमावासा जुत्तत्ति वत्तव्यं सिया) आश्विनी अमावास्या का क्या कुल संज्ञक नक्षत्र का योग करती है ? या उपकुल संज्ञक नक्षत्र का योग करती है? किं वा कुलोपकुल नक्षत्र का योग करती हैं ? इसप्रकार के श्रीगौतमस्वामी के प्रश्न के उत्तर में भगवान् कहते हैं-कुल नक्षत्र का योग भी रहता है एवं उपकुल नक्षत्रका भी योग रहता है, कुलोपकुल नक्षत्र का योग नहीं रहता। कुल नक्षत्र से युक्त आश्विनी अमावास्या को चित्रानक्षत्र का योग रहता है, तथा उपकुल नक्षत्र का योग हो तो हस्त नक्षत्र का योग होता है। अत एव कहा कि आश्विनी अमावास्या कुल नक्षत्रका भी योग करती है उपकुलनक्षत्र का भी योग करती है। कुल संज्ञक एवं उपकुल संज्ञक नक्षत्र के योग से युक्त आश्विनी अमावास्या (युक्ता) इस संज्ञा को प्राप्त करती है ? ता कुलं वा जोर्इ उवकुलं वा जोएइ, णो लब्भइ कुलोवकुलं, कुलं जोएमाणे चित्ता णक्खत्ते जोएइ, उवकुलं जोएमाणे हत्थ णक्खत्ते जोएइ, ता आसोइण्णं अमावासं कुलं जोएइ उवकुलं जोएइ, कुलेण वा जुत्ता उवकुलेण वा जुत्ता आसादिण्णी अमावासा जुत्तात्ति वत्तव्धं सिया) આ માસની અમાસ શું કુલસંજ્ઞક નક્ષત્રને વેગ કરે છે? અથવા ઉપકુલ સંક નક્ષત્રને ગ કરે છે? કે કુલપકુલ સંજ્ઞક નક્ષત્રને વેગ કરે છે? આ પ્રમાણેના શ્રી ગૌતમ સ્વામીના પ્રશ્નને સાંભળીને ઉત્તરમાં ભગવાન શ્રી કહે છે કે-કુલસંજ્ઞક નક્ષત્રને પણ વેગ કરે છે, તથા ઉપકુલ સંજ્ઞક નક્ષત્રને પણ યોગ કરે છે. પરંતુ તેને કુલપકુલ સંજ્ઞાવાળા નક્ષત્રને વેગ હોતું નથી. કુલ નક્ષત્રથી યુક્ત આસો માસની અમાસને ચિત્રા નક્ષત્રને યોગ થાય છે, તથા ઉપકુલ નક્ષત્રને યોગ થાય તે હસ્ત નક્ષત્રને યોગ થાય છે, એટલા માટે કહ્યું છે કે આ માસની અમાસ કુલ સંજ્ઞક નક્ષત્રને પણ ત્યાગ કરે છે, ઉપકુલ સંજ્ઞક નક્ષત્રને પણ ચેગ કરે છે. કુલસંજ્ઞક અને ઉપકુલસંજ્ઞક નક્ષત્રનાયેગથી યુક્તા આસમાસની શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર: ૧
SR No.006351
Book TitleAgam 16 Upang 05 Surya Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1981
Total Pages1076
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_suryapragnapti
File Size74 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy