SearchBrowseAboutContactDonate
Page Preview
Page 865
Loading...
Download File
Download File
Page Text
________________ सूर्यज्ञप्तिप्रकाशिका टोका सू० ३९ दशमप्राभृतस्थ षष्ठं प्राभृतमाभृतम् वा जोएमाणे महा णक्खत्ते जोएइ उपकुलं वा जोएमाणे असिलेसा णक्खत्ते जोएइ' कुलं वा युक्ता मघानक्षत्रं युनक्ति, उपकुलं वा युक्ता आश्लेषा नक्षत्रं युनक्ति। अत्र वा शब्दः पादपूत्तौं, यदा कुलं कुलसंज्ञकनक्षत्रं युनक्ति श्राविष्ठी अमावास्या तदा मघानक्षत्रेण सह चन्द्रयोगमुपयाति, यदा च उपकुलसंज्ञकनक्षत्रं युनक्ति तदा आश्लेषा नक्षत्रेण सार्द्ध चन्द्रयोगमधिगच्छतीति सम्प्रत्यमावास्यायाः नामप्रतिपादयति-'ता कुलेण वा जुत्ता उवकुलेण वा जुत्ता साविट्ठी अमावासा जुत्ता ति वत्तव्बं सिया' तावत् कुलेन युक्ता वा उपकुलेन युक्ता वा श्राविष्ठी अमावास्या युक्ता इति वक्तव्यं हे समण ! तावदिति प्राग्वत् कुलसंज्ञकेन नक्षत्रेण उपकुलसंज्ञकम नक्षत्रेण वा युक्ता चन्द्रयोगमुपभुञ्जाना श्राविष्ठी अमावास्या 'युक्ता' इति नामिका वक्तव्या स्वशिष्येभ्य इति । हे समण ! इति शिष्यं प्रतिसम्बोधनवाक्यमिति । 'एवं णेतब्ब णवरं मग्गसिराए माहीए आसाढीए य अमावासाए कुलोवकुलंपि जोएइ, सेसेसु णत्थि कुलोवकुलं' एवं नेतव्यं नवरं मागशीर्षी माघीम् आषाढीम् अमावास्यां कुलोपकुलमपि युनक्ति, शेषासु नास्ति कुलोपकुलं । एवं-पूर्वोक्तप्रकारेण शेषमपि अमावास्या जातं ज्ञातव्यं महाणखत्ते जोएइ, उवकुलं वा जोएमाणे असिलेसा जोएइ) जब कुलसंज्ञक नक्षत्रका प्राविष्ठी अमावास्या योग करती है, तब वह मघानक्षत्र के साथ चंद्र का योग प्राप्त करती है, एवं जब उपल संज्ञकनक्षत्र का योग करती है तय अश्लेषा नक्षत्र के साथ चंद्रका योग करती है। अब अमावास्या का नाम कहते हैं-(ता कुलेण वा जुत्ता उवकुलेण वा जुत्ता साविट्ठी अमावासा जुत्तात्ति वत्तठवं सिया) हे श्रमण ! कुलसंज्ञक नक्षत्र से युक्त एवं उपकुलसंज्ञकनक्षत्र से युक्त भाने चन्द्रका योग प्राप्त करनेवाली श्राविष्ठी अमावास्या (युक्ता) इस प्रकार के नामवाली कही जाती है ऐसा स्वशिष्यों को कहें (एवं तव्वं णवरं मग्गसिराए माहीए आसाढीए य अमावासाए कुलोवकुलं पि जोएइ, सेसेसु णस्थि कुलोवकुलं) इस प्रकार समजें कि मार्गशीर्षी, माघी, आषाढी अमावास्या का कुलोपकुलसंज्ञावाले नक्षत्र भी योग करते हैं इससे शेष मास की अमावास्या वे सभापास्याना योगवा नक्षत्रोनो नाभी ४ छ-(कुलं वा जोरमाणे महाणखत्ते जोएइ उबकुलं वा जोएमाणे असिलेसा जोएइ) न्यारे इस संज्ञ४ नक्षन योग ४२ छे, त्यारे તે મઘા નક્ષત્રની સાથે ચંદ્રને યેગ પ્રાપ્ત કરે છે, અને જ્યારે ઉપકુલ સંજ્ઞક નક્ષત્રને ગ કરે છે ત્યારે અશ્લેષા નક્ષત્રની સાથે ચંદ્રને યેળ કરે છે वे मावास्या-माना नाम ४९ छ-(ता कुलेण वा जुत्ता उवकुलेण वा जुत्ता साविठ्ठी अमावासा जुत्तात्ति वत्तव्यसिया) 3 श्रम ! खस नक्षत्रथी युक्त मने पदासज्ञ४ नक्षत्रथा યુક્ત અર્થાત ચંદ્રયોગ પ્રાપ્ત કરવાવાળી શ્રાવિષ્ઠી અમાસ (યુક્તા) એ નામવાળી કહેવાય छ. तेभ २१शध्यान हे. (एवं णेतव्वं गवरं मागासराए माहीए आसाढीए य अमावासाए कुलोवकुलं पि जोएइ सेसेसु नत्थि कुलोवकुलं) मे रीत सभा -भागशाली, भाषा, શ્રી સુર્યપ્રજ્ઞમિ સૂત્ર: ૧
SR No.006351
Book TitleAgam 16 Upang 05 Surya Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1981
Total Pages1076
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_suryapragnapti
File Size74 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy