SearchBrowseAboutContactDonate
Page Preview
Page 847
Loading...
Download File
Download File
Page Text
________________ - - सूर्यज्ञप्तिप्रकाशिका टोका सू० ३९ दशमप्राभृतस्य षष्ठं प्राभृतप्राभृतम् દરેક एकस्य च द्वापष्टिभागस्य पञ्चसु सप्तषष्टिभागेषु ७ ।। एतावति गतेषु प्रथमां मार्गशीर्षीममावास्यां ज्येष्ठा नक्षत्रं परिणमति । ततो द्वितीयां मार्गशीर्षीममावास्यां अनुराधानक्षत्रम् एकादशसु मुहूर्तेषु एकस्य च मुहूर्तस्य चतुर्दशसु द्वापष्टिभागेषु एकस्य च द्वापष्टिभागस्य अष्टादशसु सप्तषष्टिभागेषु ११ ।। एतावन्मितेषु गतेषु परिसमाप्तिमुपनयति । ततस्तृतीयां मार्गशीर्षीममावास्यां विशाखानक्षत्रम् एकोनविंशति मुहूर्तेषु एकस्य च मुहूर्तस्य एकोनपश्चाशति द्वापष्टिभागेषु एकस्य च द्वापष्टिभागस्य एकत्रिशति सप्तषष्टिभागेषु १९ । । । । एतावति अतिक्रान्तेषु परिसमाप्तिमुपनयतीति । ततः चतुर्थी मार्गशीर्षीममावास्याम् अनुराधानक्षत्रं चतुर्विशतौ मुहूर्तेषु एकस्य च मुहूर्तस्य सप्तविंशतौ द्वापष्टिभागेषु एकस्य च द्वापष्टिभागस्य पञ्चचत्वारिंशति सप्तषष्टिभागेषु २४ ।। । एतत्तुल्येषु गतेषु परिसमाप्तिमुपनयति । ततः पञ्चमी मार्गशीर्षीममावास्यां विशाखाएक भाग का सडसठिया पांच भाग ७। इतना व्यतीत होने पर प्रथम मार्गशीर्षी अमावास्या को ज्येष्ठा नक्षत्र समाप्त करता है । तत्पश्चात् दूसरी मार्गशीर्षी अमावास्या को अनुराधा नक्षत्र ग्यारह मुहर्त तथा एक मुहर्त का बासठिया चौदह भाग तथा बासठिया एक भाग का सडसठिया अठारह भाग ११।१।। इतना व्यतीत होने पर समाप्त होती है। तत्पश्चात् तीसरी मार्गशीर्ष की अमास्या को विशाखा नक्षत्र उन्नीस मुहूर्त तथा एक मुहूर्त का बासठिया उनचास भाग तथा बासठिया एक भाग का सडसठिया इकतीस भाग २९।१६। इतना व्यतीत होने पर समाप्त होती है । तत्पश्चात् चौथी मार्गशीर्ष मास की अमावास्या को अनुराधा नक्षत्र चोवीस मुहूर्त तथा एक मुहूर्त का बासठिया सताइस भाग तथा बासठिया एक भाग का सडसठिया पैंतालीस भाग २४३१ इतना व्यतीत होने पर समाप्त होती है । तत्पश्चात् पांचवीं मार्गशीर्षी अमावास्या को विशाखा नक्षत्र तयाસડસઠિયા પાંચ ભાગ ૭ ૪ આટલું પ્રમાણ વીતે ત્યારે પહેલી માગશર માસની અમાસને ચેષ્ઠા નક્ષત્ર સમાપ્ત કરે છે. તે પછી બીજી માગશર માસની અમાસને અનુરાધા નક્ષત્ર અગ્યાર મુહૂર્ત તથા એક મુહૂર્તના બાસઠિયા ચૌદ ભાગ તથા બાસઠિયા એક ભાગના સડસધ્ધિા અઢાર ભાગ ૧૧ાદ આટલું પ્રમાણ વીત્યા પછી સમાપ્ત થાય છે. તે પછી ત્રીજી માગશર માસની અમાસને વિશાખા નક્ષત્ર ઓગણત્રીસ મુહૂર્ત અને એક મુહૂર્તના બાસઠિયા ઓગણપચાસ ભાગ તથા બાસક્યિા એક ભાગના સડસયિ એકત્રીસ ભાગ રહા ફૂલ આટલું પ્રમાણ વીતતાં સમાપ્ત થાય છે. તે પછી ચેથી માગશર માસની અમાસને અનુરાધા નક્ષત્ર વીસ મુહૂર્ત તથા એક મુહૂર્તન બાસઠિયા સત્યાવીસ ભાગ તથા બાસઠિયા એક ભાગના સડસઠિયા પિસ્તાલીસ ભાગ ૨૪૪ આટલું પ્રમાણ વીત્યા પછી સમાપ્ત થાય છે તે પછી પાંચમી માગશર માસની અમાસને વિશાખા નક્ષત્ર તેંતા. શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર: ૧
SR No.006351
Book TitleAgam 16 Upang 05 Surya Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1981
Total Pages1076
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_suryapragnapti
File Size74 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy