SearchBrowseAboutContactDonate
Page Preview
Page 846
Loading...
Download File
Download File
Page Text
________________ ८३४ सूर्यप्रज्ञप्तिसूत्रे कार्तिकीममावास्यां चित्रानक्षत्रम् एकविंशतौ मुहूर्तेषु एकस्य च मुहूर्तस्य सप्तपश्चाशति द्वाषष्टिभागेषु एकस्य च द्वापष्टिभागस्य सप्तपश्चाशति सप्तषष्टिभागेषु २१।। एतत्तुल्येषु गतेषु परिसमाप्तिमुपनयति इति । 'ता मग्गसिरं अमावासं कइ णक्खत्ता जोएंति, ता तिण्णि णक्खत्ता जोएंति, तं जहा-अणुराहा जेट्ठामूलो' तावत् मार्गशीर्षीम् अमावास्यां कति नक्षत्राणि युञ्जन्ति तावत् त्रीणि नक्षत्राणि युनन्ति, तद्यथा अनुराधा ज्येष्ठामूलं च । गौतमस्य प्रश्नानन्तरं भगवान् कथयति भो ! श्रूयतां अनुराधाज्येष्ठामूलं चेति त्रीणि नक्षत्राणि मार्गशीर्षमासभाविनीममावास्यां युञ्जन्ति । यथासम्भवं चन्द्रेण सह संयुज्य परिसमाप्तिमुपनयन्ति तत्र इमानि त्रीणि अपि नक्षत्राणि मार्गशीर्षीममावास्यां परिसमाप्तिमुपनयन्तीत्यत्र क्रमो यथा प्रथमां मार्गशीर्षीममावास्यां ज्येष्ठानक्षत्रं सप्तसु मुहूर्तेषु एकस्य च मुहूर्तस्य एकचत्वारिंशति द्वाषष्टिभागेषु ठिया चुवालीस भाग १३।३।४४ इतना परीमित गत होने पर समाप्त होती है। तदनन्तर पांचवीं कार्तिकी अमास को चित्रा नक्षत्र इक्कीस मुहूर्त तथा एक मुहूर्त का बासठिया सतावन भाग तथा बासठिया एक भाग का सडसठिया सत्तावन भाग २१ । इतना तुल्य व्यतीत होने पर समाप्त होती है । (ता मग्गसिरं अमावासं कइ णक्खत्ता जोएंति ? ता तिणि णक्खत्ता जोएंति तं जहा अणुराहा जेट्टा मूलो) मार्गशीर्ष मास की अमावास्या का कितने नक्षत्र योग करते हैं ? इस प्रकार श्रीगौतमस्वामी का प्रश्न सुनकर भगवान् कहते हैअनुराधा, ज्येष्ठा एवं मूल ये तीन नक्षत्र मार्गशीर्ष मास की अमावास्या का योग करते हैं, अर्थात् यथासम्भव चंद्र के साथ योग कर के उनको समाप्त करते हैं, ये तीन नक्षत्र मार्गशीर्ष मास की अमावास्या को समाप्त करते हैं उनका क्रम इस प्रकार से है-प्रथम मार्गशोर्ष मास की अमावास्या को ज्येष्ठा नक्षत्र सात मुहूर्त तथा एक मुहूर्त का बासठिया इकतालीस भाग तथा बासठिया સડસઠિયા ચુંમાળીસ ભાગ ૧કારું છું હેરું આટલું પ્રમાણ વીત્યા પછી સમાપ્ત થાય છે. તે પછી પાંચમી કાર્તિકી અમાસને ચિત્રા નક્ષત્ર એકવીસ મુહૂર્ત તથા એક મુહૂર્તના ખાસ ઠિયા સત્તાવન ભાગ તથા બાસઠિયા એક ભાગના સડસઠિયા સત્તાવન ભાગ ૨૧ આટલા પ્રમાણ તુલ્ય કાળ વીત્યા પછી સમાપ્ત થાય છે. (ता मग्गसिरं अमावासं कइ णक्खत्ता जोएंति ? ता तिष्णि णक्खता जोऐति तं जहा अणुराहा जेद्रा मूलो) भाग२२ भासनी ममासनो डेटमा नक्षत्र यो ४२ छ ? - प्रमाणे શ્રીગૌતમસ્વામીને પ્રશ્ન સાંભળીને ભગવાન્ શ્રી ઉત્તરમાં કહે છે કે-અનુરાધા, જયેષ્ઠા, અને મૃળ આ ત્રણ નક્ષત્ર માગશર માસની અમાસને વેગ કરે છે. અર્થાત્ યથાસંભવ ચંદ્રની સાથે ભેગા કરીને તેને સમાપ્ત કરે છે. આ ત્રણ નક્ષત્ર માગશર માસની અમાસને સમાપ્ત કરે છે તેને ક્રમ આ પ્રમાણે છે–પહેલી માગશર માસની અમાસને જ્યેષ્ઠા નક્ષત્ર સાત મુહૂર્ત અને એક મુહૂર્તના બાસડિયા એકતાલીસ ભાગ તથા બાસડિયા એક ભાગના શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર: ૧
SR No.006351
Book TitleAgam 16 Upang 05 Surya Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1981
Total Pages1076
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_suryapragnapti
File Size74 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy