SearchBrowseAboutContactDonate
Page Preview
Page 844
Loading...
Download File
Download File
Page Text
________________ ८३२ सूर्यप्रज्ञप्तिसूत्रे ५४ गतेषु १२ । । एततुल्येष्वति क्रान्तेषु परिणमयति । ततः पश्चमीमाश्वयुजीममावास्याम् उत्तराफाल्गुनी नक्षत्रं त्रिंशति मुहूर्त्तेषु एकस्य च मुहूर्त्तस्य द्विपञ्चाशति द्वापष्टिभागेषु एकस्य च द्वाषष्टिभागस्य चतुः पञ्चाशति सप्तषष्टिभागेषु ३० । । एतन्मात्रेषु गतेषु परिसमाप्तिमुपनयति । अथ 'कत्तियण्णं साइ विसाहा य' कार्त्तिकीं स्वातीविशाखा च । अत्राप्येवं सूत्रपाठक्रमो यथा - 'ता कत्तियण्णं अमावासं कइ णक्खत्ता जोएंति ! ता दोणि णक्खता जोएंति । तं जहा - साई बिसाहा य' तावत् कार्त्तिकी ममावास्यां कति नक्षत्राणि युञ्जन्ति तावत् द्वे नक्षत्रे युङ्क्तः । तद्यथा - स्वाती विशाखा च । गौतमस्य प्रश्नानन्तरं भगवान् कथयतिस्वातीविशाखा चेति द्वे नक्षत्रे कार्त्तिकीममावास्यां यथासम्भवं चन्द्रेण सह संयुज्य परि माप्तिमुपनयतः । इयमप्युक्तिः व्यवहारदृशैव ज्ञेया, परमार्थतस्तु त्रीणि नक्षत्राणि कार्त्तिकीम् अमावास्यां युञ्जन्ति । तद्यथा स्वातीविशाखाचित्रा चेति त्रीणि नक्षत्राणि युञ्जन्ति । तत्र तालीस भाग व्यतीत होने पर १२ इतना तुल्य अतिक्रान्त होने पर समाप्त होती है तत्पश्चात् पांचवीं आश्वयुजी अमावास्या को उत्तरफाल्गुनी नक्षत्र तीस मुहूर्त एवं एक मुहूर्त का बासठिया बावन भाग तथा एक बासठिया भाग का सडसठिया चोपन भाग ३०|| इतना मात्र व्यतीत होने पर समाप्त होती है । ( कत्तिणं साइ विसाहा य) कार्तिकी अमास को स्वाती एवं विशाखा नक्षत्र योग करता है। यहां पर इस प्रकार से सूत्रपाठ का क्रम होता है (ता कत्तिइरणं अमावासं कइ णक्खत्ता जोएंति, ता दोणि णक्खत्ता जोएंति तं जहा साई विसाहा य) कार्तिकी अमावास्या का कितने नक्षत्र योग करते हैं ? दो नक्षत्र योग करते हैं स्वाती एवं विशाखा, अर्थात् स्वाती एवं विशाखा ये दो नक्षत्र कार्तिकी अमावास्या का यथासंभव चन्द्र के साथ योग कर के समाप्त करता है । यह कथन भी व्यवहार दृष्टि से ही समजना, वास्तविक रीति से तो तीन नक्षत्र कार्तिकी अमावास्या को योग करते हैं, जो इस प्रकार પ્રમાણુ વીતે ત્યારે સમાપ્ત થાય છે. તે પછી પાંચમી આસે। માસની અમાસને ઉત્તરફાલ્ગુની નક્ષત્ર ત્રીસ મુહૂત અને એક મુહૂર્તના ખાડિયા બાવન ભાગ તથા એક मासहिया लागना सडसहिया योपन लाग 30 है। वीते त्यारे समाप्त थाय छे, कत्ति - यण्णं साई विसाहाय) अर्तिडी अभासनो स्वाती भने विशाखा नक्षत्र योग करे छे, खडीयां सूत्रपाठ उभा प्रमाणे छे - ता कत्तियण्णं अमावास कइ णक्खत्ता जोति ? दोणि णक्खत्ता जोति तं जहा - साई बिसाहा य) अतिडी अभासनो डेंटला नक्षत्र योग કરે છે એ નક્ષત્રો યોગ કરે છે તે એ નક્ષત્રના નામ સ્વાતી અને વિશાખા છે. અર્થાત્ સ્વાતી અને વિશાખા નક્ષત્ર કાર્તિકી અમાસના યથાસંભવ ચંદ્રની સાથે યાગ કરીને સમાપ્ત કરે છે. આ કથન પણ વ્યવહાર દૃષ્ટિથી જ સમજવું. વાસ્તવિક રીતે તે ત્રણુ નક્ષત્ર કાર્તિકી અમાસને શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર : ૧
SR No.006351
Book TitleAgam 16 Upang 05 Surya Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1981
Total Pages1076
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_suryapragnapti
File Size74 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy