SearchBrowseAboutContactDonate
Page Preview
Page 843
Loading...
Download File
Download File
Page Text
________________ सूर्यज्ञप्तिप्रकाशिका टीका सू० ३९ दशमप्राभृतस्य षष्ठं प्राभृतप्राभृतम् ८३१ माश्वयुजीममावास्यां हस्तनक्षत्रं पञ्चविंशतौ मुहूर्तेषु एकस्य च मुहूर्तस्य एकत्रिंशति द्वाषष्टिभागेषु एकस्य च द्वाषष्टिभागस्य त्रिषु सप्तपष्टिभागेषु गतेषु २५३३ । एतावन्मितेष्वतिक्रान्तेषु परिसमाप्तिमुपनयति । ततो द्वितीयामाश्वयुजीममावास्याम् उत्तराफाल्गुनी नक्षत्रं चतुश्चत्वारिंशति मुहूर्तेषु एकस्य च मुहूर्तस्य चतुर्पु द्वापष्टिभागेषु एकस्य द्वापष्टिभागस्य षोडशसु सप्तपष्टिभागेषु गतेषु ४४ ।। एतत्तुल्येषु अतिक्रान्तेषु द्वितीयां ताम् आश्वयुजीम् अमावास्याम् उत्तराफाल्गुनीनक्षत्रं परिसमाप्तिमुपनयति । ततस्तृतीयामाश्वयुजीममावास्यां पुनरुत्तराफाल्गुनीऽक्षत्रमेव सप्तदशसु मुहूर्तेषु एकस्य च मुहर्तस्य एकोनचत्वारिंशति द्वापष्टिभागेषु एकस्य च द्वापष्टिभागस्य एकोनविंशति सप्तपष्टिभागेषु १७।३। एतन्मितेष्वतिक्रान्तेषु परिसमापयति । ततः चतुर्थीम् आश्वयुजीममावास्यां पुनः हस्तनक्षत्रं द्वादशसु मुहूर्तेषु एकस्य च मुहूर्तस्य सप्तदशसु द्वाषष्टिभागेषु एकस्य च द्वाषष्टिभागस्य त्रिचत्वारिंशति सप्तषष्टिभागेषु फाल्गुनी, हस्त एवं चित्रा ये तीन नक्षत्र योग करते हैं। उनमें पहली आश्विनी अमावास्या को हस्त नक्षत्र पचीस मुहूर्त एवं एक मुहर्त का बासठिया इक तीस भाग तथा बासठिया एक भाग का सडसठिया तीन भाग व्यतीत होने पर २५ समाप्त होती है। पश्चात् दूसरी आश्विनी अमावास्या को उत्तराफल्गुनी नक्षत्र चुवालीस मुहूर्त तथा एक मुहूर्त का बासठिया चार भाग तथा बासठिया एक भाग का सडसठिया सोलह भाग ४४४ व्यतीत होने पर दूसरी आश्विनी अमावास्या को उत्तराफाल्गुनी नक्षत्र समाप्त करता है। तदनन्तर तीसरी आश्वयुजी अमावास्या पुनः उत्तराफाल्गुनी नक्षत्र ही सत्रह मुहूर्त एवं एक मुहूर्त का बासठिया उनचालीस भाग तथा बासठिया एक भाग का सडसठिया उनतीस भाग १७ अतिक्रान्त होने पर समाप्त होती है। तदनन्तर चौथी आश्विनी अमावास्या को पुनः हस्त नक्षत्र बारह मुहूर्त तथा एक मुहूर्त का बासठिया सत्रह भाग तथा बासठिया एक भाग का सडसठिया અમાસને હસ્ત નક્ષત્ર પચીસ મુહૂર્ત અને એક મુહૂર્તના બાસક્યિા એકત્રીસ ભાગ તથા બાસઠિયા એક ભાગના સડસડિયા ત્રણ ભાગ વીતે ત્યારે ૨૫ટ્ટરેફ્રિજા સમાપ્ત થાય છે. તે પછી બીજી આસો માસની અમાસને ઉત્તરાફાલ્વની નક્ષત્ર ચુંમાલીસ મુહૂર્ત તથા એક મુહૂર્તના બાસઠિયા ચાર ભાગ તથા બાસડિયા એક ભાગના સડસકિયા સોળ ભાગ ૪૪ ઈંફારું વીતે ત્યારે બીજી આસો માસની અમાસને ઉત્તરાફાગુની નક્ષત્ર સમાપ્ત કરે છે. તે પછી ત્રીજી આની અમાવાસ્યાને ફરીથી ઉત્તરાફાલ્ગુની નક્ષત્ર જ સત્તર મુહૂર્ત તથા એક મુહૂર્તન બાસડિયા ઓગણચાળીસ ભાગ તથા બાસઠિયા એક ભાગના સડસઠિયા ઓગણત્રીસ ભાગ ૧૭૨ફા૨ા વીતે ત્યારે સમાપ્ત થાય છે. તે પછી ચોથી આશ્વિની અમાવાસ્યાને ફરીથી હસ્ત નક્ષત્ર બાર મુહૂર્ત તથા એક મુહૂર્તના બાસડિયા સત્તર ભાગ તથા બાસડિયા એક ભાગના સડસડિયા સેંતાલીસ ભાગ વીતે ત્યારે ૧રાશÈ આટલું શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર: ૧
SR No.006351
Book TitleAgam 16 Upang 05 Surya Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1981
Total Pages1076
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_suryapragnapti
File Size74 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy