SearchBrowseAboutContactDonate
Page Preview
Page 837
Loading...
Download File
Download File
Page Text
________________ सूर्यज्ञप्तिप्रकाशिका टीका सु० ३९ दशमप्राभृतस्य षष्ठं प्राभृतप्राभृतम् ८२५ च द्वाषष्टिभागस्य चतुर्दशसु सप्तषष्टिभागेषु अतिक्रान्तेषु द्वितीयां श्राविष्ठीं अमावास्यां परिसमापयति यदा तु तृतीया श्राविष्ठी अमावास्या चिन्त्यते तदा सा युगादितः आरभ्य पश्चविंशतितमेतिगणनया भवति स च पूर्वोक्तो ध्रुवराशि:- ६६ । है । अयं पञ्चविंशत्या यदि गुण्यते तदा १६५० | | है जातानि षोडशशतानि पञ्चाशदधिकानि मुहूर्त्तानाम् एकस्य च मुहूर्त्तस्य पञ्चविंशत्यधिकशतं द्वाषष्टिभागम् एकस्य च द्वाषष्टिभागस्य पञ्चविंशतिः सप्तषष्टिभागाः । अत्र चतुर्भिर्द्वि चत्वारिंशदधिके मुहूर्चशतैरेकस्य मुहूर्त्तस्य षट्चत्वारिंशता द्वाषष्टिभागैः प्रथमम् उत्तराषाढा पर्यन्तं शोधनकं शुद्धं तदा स्थितानि १२०८ । ७९ । २५ पञ्चाशत् मुहूर्त्तानां द्वादशशतानि अष्टोत्तराणि, द्वाषष्टिभागाश्व मुहूर्त्तस्य एकोनाशीतिः, एकस्य च द्वापष्टिभागस्य पञ्चविंशतिः सप्तषष्टिभागाः । ततोऽष्टाभिशतैरेकोनविंशत्यधिकैः ८१९ मुहूर्त्तानाम् एकस्य च मुहूर्त्तस्य चतुर्विंशत्या द्वाषष्टिभाग का ससठिया चौदह भाग वीतने पर दूसरी श्राविष्ठी अमावास्या को समाप्त करता है । जब तीसरी श्राविष्ठी का विचार करने में आवे तब वह युग की आदि से आरम्भ कर के पचीस की गणना से होती है वह पूर्वोक्त ध्रुवराशि= ६६ । इसको यदि पचीस से गुणा किया जावे तो १६५० ।। सोलहसो पचास मुहूर्त तथा एक मुहूर्त का बासठिया एकसो पचीस तथा वासठिया एक भाग का सडसठिया पचीस भाग होते हैं । इसको चारसो बयालीस ४४२ मुहूर्त तथा एक मुहूर्त का बासठिया छियालीस भाग (४४२) से प्रथम उत्तराषाढा पर्यन्त के शोधनक नक्षत्र शुद्ध होते हैं तथा पश्चात् बारहसो आठ १२०८ मुहूर्त तथा एक मुहूर्त का वासठिया उन्नासी भाग तथा बासठिया एक भाग का सङसठिया पचीस भाग रहता है आठसो उन्नीस ८१९ मुहूर्त तथा एक मुहूर्त का बासठिया चोवीस भाग तथा एक बासठिया भाग મુહૂર્તના ખાસિયા ચૌદ ભાગ વીત્યા પછી બીજી શ્રાવિષ્ટી અમાસ સમાપ્ત થાય છે. હવે ત્રીજી શ્રાવિષ્ઠી અમાસને વિચાર કરવામાં આવે તે તે યુગની આદિથી આરમ્ભ કરીને પચીસની ગણત્રીથી થાય છે, તે પૂર્વક્તિ ધ્રુવરાશી દારૃખ્યું છે તેને પચીસથી ગુણવામાં આવે તે ૧૬૫૦/૧૨૫૩ સાળસા પચાશ મુહૂત તથા એક મુર્હુતના ખાસિયા એસા પચાસ તથા ખાસડિયા એક ભાગના સડસડયા પચીસ ભાગ થાય છે. આને ચારસા બેંતાલીસ ૪૪૨ મુહૂર્ત તથા એક મુહૂર્તીના ખાસિયા છેતાલીસ ભાગ (૪૪૨) થી પહેલા ઉત્તરાષાઢા સુધીના શેાધનક નક્ષત્રા શુદ્ધ થાય છે. તથા પછીથી ૧૨૦૮ બારસે આઠ મુહૂર્ત તથા એક મુહૂતના ખાસિયા ગણ્યાશી ભાગ કૢ તથા ખાસિયા એક ભાગના સડસઠયા પચીસ ભાગ રહે છે. આઇસા એગણીસ ૮૧૯ મુહૂર્ત તથા એક મુહૂતના ખાસસિયા ચાવીસ ભાગ ૪ તથા એક બાસિયા ભાગના સડસિયા છાસઠ दृश् શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર : ૧
SR No.006351
Book TitleAgam 16 Upang 05 Surya Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1981
Total Pages1076
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_suryapragnapti
File Size74 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy