SearchBrowseAboutContactDonate
Page Preview
Page 836
Loading...
Download File
Download File
Page Text
________________ ८२४ सूर्यप्रज्ञप्तिसूत्रे स्थितानि पश्चात् मुहूर्त्तानां चत्वारिशतानि षोडशोत्तराणि, एकस्य च मुहूर्त्तस्य एकोनविंशति षष्टिभागाः एकस्य च द्वाषष्टिभागस्य सत्काः त्रयोदशसप्तषष्टिभागाः - ४१६ । ३ । तत एतस्मात् त्रीणि शतानि नवनवत्यधिकानि मुहूर्त्तानामेकस्य मुहूर्त्तस्य चतुर्विंशति द्वषष्टिभागा एकस्य च द्वाषष्टिभागस्य षट्षष्टिः सप्तषष्टिभागा - ३९९ ।। इति शोधनीयं स्यात् तत्र षोडशोत्तरेभ्यश्चतुःशतेभ्यः त्रीणि शतानि नवनवत्यधिकानि यदि शोध्यन्ते तदा ४१६३९९-१७ स्थिताः पश्चात् सप्तदशमुहूर्त्ताः तेभ्यः एक मुहूर्त गृहीत्वा तस्य द्वाषष्टि र्भागाः क्रियन्ते कृत्वा च द्वाषष्टिभागराशौ प्रक्षिप्यन्ते, जाता एकाशीतिः तस्याः चतुर्विंशतिः शुद्धाः स्थिताः पश्चात् सप्तपञ्चाशत् तस्या रूपमेकमादाय सप्तषष्टिर्भागाः क्रियन्ते तेभ्य षट्षष्टिः शुद्धाः पादेकोऽवतिष्टते, स सप्तषष्टिभागराशौ प्रक्षिप्यते, जाताः चतुर्दशसप्तषष्टिभागाः, आगतं पुष्यनक्षत्रं षोडशसु मुहूर्तेषु एकस्य च मुहूर्त्तस्य षट्पञ्चाशति द्वाषष्टिभागेषु एकस्य के नक्षत्र शुद्ध होते हैं। पश्चात् चार सो सोलह मुहूर्त तथा एक मुहूर्त का बासठिया उन्नीस भाग तथा बासठिया एक भाग का सडसठिया तेरह भाग रहते हैं-४१६।३। इसमें से तीन सो नन्नाणु मुहूर्त तथा एक मुहूर्त का बासठिया चोवीस भाग तथा बासठिया एक भाग का सडसठिया छियासठ भाग = ३९९|| इस प्रकार शोधनीय होता हैं । उनमें चारसो सोलह से तीनसो rary को यदि शोधित करे तो ४१६-३९९=१७ इस प्रकार सत्रह मुहूर्त रहता है उनमें से एक मुहूर्त को लेकर उसका बासठ भाग करे और उनको बासठ भाग में जोड़े तो इक्यासी होते हैं उनमें चोवीस शुद्ध होते हैं पश्चात् सत्तावन बचते हैं, उनमें से एक को लेकर सरसठ भाग करें तो उनमें छियासठ शुद्ध होते हैं, और एक रह जाता है उसको सडसठ की भाग राशि में जोड़ देवें तो asसठिया चौदह होता है । इस प्रकार आगत पुष्य नक्षत्र सोलह मुहूर्त तथा एक मुहूर्त का बासठिया छप्पन भाग एवं बासठिया एक છેંતાલીસ ભાગથી ઉત્તરાષાઢા પર્યન્તના નક્ષત્ર શુદ્ધ થાય છે. પછીથી ચારસો સેળ મુહૂત તથા એક મુહૂર્તના ખાસિયા ઓગણીસ ભાગ તથા માસિયા એક ભાગના સડસઠયા તેર ભાગ રહે છે. ૪૨૬/૧/૩/ આમાંથી ત્રણસેા નવ્વાણુ મુહૂર્ત તથા એક મુહૂર્તના ખાસિયા ચોવીસ ભાગ તથા ખાસિયા એક ભાગના સમડિયા છાસડ ભાગ ૩૯/૬૬ આ પ્રમાણે શેાધનીય થાય છે. તેમાં ચારસે સેાળથી ત્રણસે નવ્વાણુને જો શેષિત કરે તે ૪૧૬-૩૯૯=૧૭ આ રીતે સત્તર મુહૂર્ત થાય છે, તેમાંથી એક મુર્હુત ને લઈ ને તેના ખાસડ ભાગ કરે અને તેને ખાસના ભાગ રાશીમાં ઉમેરે તે એકાશી થાય છે તેમાં ચાવીસ શુદ્ધ હોય છે. પાછળ ૫૭ સતાવન મચે છે. તેમાંથી એકજ લઈને સડસઠ ભાગ કરે તે તેમાં છાસ' શુદ્ધ હાય છે, અને એક શેષ રહે છે, તેને સડસઠની ભાગ રાશીમાં ઉમેરતા સડસડયા ચૌદ થાય છે. આ રીતે આવેલ પુષ્યનક્ષત્ર સાળ મુહૂત તથા એક શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર : ૧
SR No.006351
Book TitleAgam 16 Upang 05 Surya Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1981
Total Pages1076
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_suryapragnapti
File Size74 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy