SearchBrowseAboutContactDonate
Page Preview
Page 825
Loading...
Download File
Download File
Page Text
________________ सूर्यज्ञप्तिप्रकाशिका टीका सू० ३९ दशमप्राभृतस्य षष्ठं प्राभृतप्राभृतम् ८१३ कुलोपकुलं वा युनक्ति । तावदिति प्राग्वत् प्रौष्ठपदी -भाद्रपदमासभाविनी पूर्णिमां किमिति प्रश्नार्थे किं कुलं-कुलसंज्ञक नक्षत्रं युनक्ति-यथासम्भवं चन्द्रेण सह संयुज्य किं नामकं नक्षत्र तां भाद्रपदी पौर्णमासी परिसमाप्तिमुपनयतीति भगवान् वदेदित्यर्थः। ततो भगवानाह'ता कुलं वा जोएइ उवकुलं वा जोएइ कुलोवकुलं वा जोएइ' तावत् कुलं वा युनक्ति उपकुलं वा युनक्ति कुलोपकुलं वा युनक्ति । तावदिति प्राग्वत् कुलं उपकुलं कुलोपकुलं चेति संज्ञात्रयविशिष्टान्यपि नक्षत्राणि यथासम्भवं चन्द्रेण सह संयुज्य तां भाद्रपदी पौर्णमासी समाप्तिमुपनयन्ति-प्रौष्ठपदी पौर्णमासी युञ्जन्तीत्यर्थः । 'ता कुलं जोएमाणे उत्तरापोटवया णक्खत्ते जोएइ उवकुलं जोएमाणे पुव्वापोट्ठवया णक्खत्ते जोएइ, कुलोवकुलं जोएमाणे सतभिसया णक्खत्ते जोएइ' तावत् कुलं युञ्जन् उत्तराग्रौष्ठपदानक्षत्रं युनक्ति उपकुलं युञ्जन् पूर्वापौष्ठपदानक्षत्रं युनक्ति, कुलोपकुलं युजन् शतभिषानक्षत्रं युनक्ति । तावदिति प्राग्वत् पदमासभाविनी पूर्णिमा क्या कुलसंज्ञक नक्षत्र का योग करती है अथवा उपकुल संज्ञकनक्षत्र का योग करती है या कुलोपकुल संज्ञक नक्षत्र का योग करती है यथासंभव चंद्र के साथ योग करके कौन नामवाला नक्षत्र उस भाद्रपदमास की पूर्णिमा को समाप्त करता है सो हे भगवन् ! मुझे कहिये । इस प्रकार श्रीगौतमस्वामी के कहने पर उत्तर में भगवान् कहते हैं-(ता कुलं वा जोएइ, उवकुलं वा जोएइ कुलोवकुलं वा जोएइ) कुल उपकुल एवं कुलोपकुल इस प्रकार तीनों संज्ञावाले नक्षत्रों यथासंभव चन्द्र के साथ योग कर के उस भाद्रपदी पूर्णिमा को समाप्त करता है। अर्थात् प्रौष्ठपदी पूर्णिमा का योग करता है। (ता कुलं जोएमाणे उत्तरापोट्टवया णक्खत्ते जोएइ, उवकुल जोएमाणे पुम्वपोट्टवया णक्खत्ते जोएइ, कुलोवकुलं जोएमाणे सतभिसयाणक्खत्ते जोएइ) कुलसंज्ञक नक्षत्र का योगकरे तो उत्तराप्रोष्ठपदा नक्षत्रकायोग करती है उपकुल संज्ञावाले नक्षत्र का योग करे तो पूर्वाप्रौष्ठपदा नक्षत्र का योग करती है, कुलोजोएई किं उव कुलं जोएइ किं कुलोवकुलं जोएइ) isपही सेट मायामासनी पुनम કુલસંજ્ઞાવાળા નક્ષત્રને વેગ કરે છે? અથવા ઉપકુલ સંજ્ઞાવાળા નક્ષત્રને યોગ કરે છે? કે કુલપકુલ સંજ્ઞાવાળા નક્ષત્રને યોગ કરે છે ? એટલેકે યથાસંભવ ચંદ્રની સાથે યોગ કરીને ક્યા નામવાળા નક્ષત્ર એ ભાદરવા માસની પુનમને સમાપ્ત કરે છે ? તે હે ભગવન મને કહે આ પ્રમાણે શ્રીગૌતમસ્વામીના પૂછવાથી ઉત્તરમાં શ્રીભગવાન કહે છે(ता कुलं या जोएइ, उबकुलं वा जोएइ, कुलोवकुलं वा जोएइ) सस अ५सस भने કુલપકુલસંજ્ઞક એ પ્રમાણે ત્રણે સંજ્ઞાવાળા નક્ષત્રોને યથાસંભવ ચંદ્રની સાથે યોગ કરીને એ ભાદરવા માસની પુનમને સમાપ્ત કરે છે. અર્થાત્ પ્રૌષ્ઠપદી પુનમનો યોગ ४२ छे. (ता कुलं जोएमाणे उत्तरापोटुव या णक्खत्ते जोएइ, उवकुलं जोएमाणे पुव्यापोडक्या णक्खते जोएइ कुलोवकुलं जोएमाणे सतभिसया णक्खते जोएइ) सुसज्ञापा नक्षत्रना શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર: ૧
SR No.006351
Book TitleAgam 16 Upang 05 Surya Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1981
Total Pages1076
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_suryapragnapti
File Size74 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy