SearchBrowseAboutContactDonate
Page Preview
Page 82
Loading...
Download File
Download File
Page Text
________________ ७० सूर्यप्रज्ञप्तिसूत्रे सम्वत्सरमाददानः प्रथमस्य षण्मासस्य प्रथमेऽहोरात्रे-अभ्यन्तरानन्तरां-सर्वाभ्यन्तरस्य मण्डलस्यानन्तरां दक्षिणामर्द्धमण्डलसंस्थिति मुपसंक्रामति, तस्मिन्नहोरात्रेऽतिक्रान्ते प्रथमस्य षण्मासस्य द्वितीयेऽहोरात्रे अभ्यन्तरां तृतीयां-सर्वाभ्यन्तरस्य मण्डलस्य तृतीया मर्द्धमण्डलसंस्थिति मुपसंक्रामति, ‘एवं खलु एएणं उवाएणं' एवं खलु अनेनोपायेन यावत् सर्वेबाह्यां दक्षिणा मर्द्धमण्डलसंस्थिति मुपसंक्रामति, सर्वबाह्यां दक्षिणामद्धमण्डलसंस्थिति मुपसंक्रम्योपसंक्रम्य यावत् दक्षिणदिग्भाविनी बाह्यानन्तरामुत्तरामुपसंक्रामति, उत्तरतो बाह्यां तृतीयां दक्षिणाममण्डलसंस्थिति मुपसंक्रामति, ततश्च तृतीयमण्डलतो दक्षिणक्रमेणैवार्द्धमण्डलसंस्थिति मुपसंक्रामन्नुपसंक्रामन् यावत् सर्वाभ्यन्तरामुपसंक्रामति, 'तहेव' तदेव खलु द्वितीयः पण्मासो भवति, द्वितीयस्य षण्मासस्य व्यशीत्यधिकशततमेऽहोरात्रे पर्यवसानभूते सर्वबाह्यां नूतन संवत्सर को ग्रहण करता हवा प्रथम के छह मास के प्रथम अहोरात्र में सर्वाभ्यन्तर मंडल के पीछे की दक्षिण को अर्द्धमंडलसंस्थिति को उपसंक्रमण करता है वह अहोरात्र समाप्त होने पर प्रथम छहमास के दूसरे अहोरात्र में सर्वाभ्यन्तर मंडल की तीसरी अर्द्धमंडलसंस्थिति में उपसंक्रमण करता है। (एवं खलु एएणं उवाएणं) इस प्रकार से इस उपाय से यावत् सर्वबाह्य दक्षिणार्द्धमंडलसंस्थिति को प्राप्त करता है, सर्वबाह्य दक्षिण की अर्द्धमंडलसंस्थिति को प्राप्त करते करते यावत् दक्षिणदिग्भाविनी सर्वबाह्यमंडल की अनन्तवीं उत्तरार्द्धमंडलसंस्थिति को प्राप्त करता है और उत्तर से सर्वबाह्य तीसरी दक्षिणा मंडलसंस्थिति में गमन करता है तदनन्तर तीसरे मंडल से दक्षिण के क्रमसे ही अर्द्धमंडलसस्थिति को उपसंक्रमण करते करते यावत् सर्वाभ्यन्तरमंडल को प्राप्त करता है। (तहेव) तब दूसरा छह मास होता है। दूसरे छहमास के एकसो तिरासी अहोरात्र में जो की अन्तर्भूत सर्वबाह्य ઉત્તરના અર્ધમંડળમાં રહીને એ અહોરાત્ર સમાપ્ત થાય ત્યારે નવા સંવરને પ્રાપ્ત કરીને પહેલા છ માસની પહેલી અહોરાત્રીમાં સભ્યન્તર મંડળના પછીની દક્ષિણની અધ મંડળસંસ્થિતિનું ઉપસંક્રમણ કરે છે. તે અહોરાત્ર સમાપ્ત થાય ત્યારે પહેલા છ માસના બીજા અહોરાત્રમાં સર્વાચનતરમંડળ ત્રીજી અર્ધમંડળસંસ્થિતિમાં ઉપરક્રમણ કરે છે, ___ (एवं खलु एएणं हवाएणं) से प्रमाणे 241 उपायथी यावत् समाक्षिणाध भनी સંસ્થિતિને પ્રાપ્ત કરીને યાવત દક્ષિણદિશા સંબંધી સર્વબાહ્યમંડળની પછી ઉત્તરાધ મંડળસંસ્થિતિને પ્રાપ્ત કરે છે. અને ઉત્તરથી સર્વબાહ્ય ત્રીજી દક્ષિણાર્ધમંડળસંસ્થિતિમાં ગમન કરે છે. તે પછી ત્રીજા મંડળથી દક્ષિણના ક્રમથી જ અર્ધમંડળસંસ્થિતિનું ઉપસંક્રમણ ४२त। ४२ता यावत् साल्यातरम ने प्राप्त ४२ छे (तहेव) त्यारे भी० छ भास थाय छे. બીજા છ માસના એકાગ્યાશી અહોરાત્રમાં કે જે અન્તભૂત સર્વબાહ્ય દક્ષિણાર્ધ શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર: ૧
SR No.006351
Book TitleAgam 16 Upang 05 Surya Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1981
Total Pages1076
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_suryapragnapti
File Size74 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy