SearchBrowseAboutContactDonate
Page Preview
Page 816
Loading...
Download File
Download File
Page Text
________________ ८०४ सूर्यप्रज्ञप्तिसूत्रे तत्र प्रथमाम् आषाढी पौर्णमासीम् उत्तराषाढानक्षत्रं षइविंशतौ मुहूर्तेषु एकस्य च मुहूर्तस्य पइविंशतौ द्वापष्टिभागेषु एकस्य च द्वापष्टिभागस्य चतुःपञ्चाशतिसप्तपष्ठि भागेषु शेषेषु यथायोगं चन्द्रेण सह संयुज्य तां प्रथमामाषाढमासभाविनी पौर्णमासीम् उत्तराषाढानक्षत्रं परिसमाप्तिमुपनयति । ततो द्वितीयामाषाढी पौर्णमासी पूर्वाषाढानक्षत्रं सप्तसु मुहूर्तेषु एकस्य च मुहूर्तस्य त्रिपश्चाशति द्वापष्टिभागेषु एकस्य च द्वापष्टिभागस्य एकचत्वारिंशति सप्तपष्टिभागेषु शेषेषु यथायोगं चन्द्रेण साई संयुज्य तां द्वितीयामाषाढी पौर्णमासी परिसमाप्तिमुपनयति । ततस्तृतीयाम् आषाढी पौर्णमासी पुनरुत्तराषाढाक्षत्रं त्रयोदशमुहूर्तेषु एकस्य च मुहूर्तस्य त्रयोदशसु द्वापष्टिभागेषु एकस्य च द्वाषष्टिभागस्य सप्तविंशतौ सप्तपष्टिभागेषु शेषेषु यथायोगं चन्द्रेण सह संयुज्य तां तृतीयामाषाढी पौर्णमासीमुत्तराषाढानक्षत्रं परिसमाप्तिमुपनयति । ततः चतुर्थीमाषाढी पौर्णमासी पुनरुत्तराभाविनी पूर्णिमा को चन्द्र के साथ यथायोग योग कर के उस पूर्णिमा को समाप्त करता है। उन में पहली आषाढी पूर्णिमा को उत्तराषाढा नक्षत्र छन्वीस मुहूर्त एवं एक मुहूर्त का बासठिया छाइस भाग तथा बासठिया एक भाग का सडसठिया चोपन भाग शेष रहने पर यथायोग चन्द्र के साथ योग कर के उस पहली आषाढी पूर्णिमा को उत्तराषाढा नक्षत्र समाप्त करता है। तत्पश्चात् दूसरी आषाढी पूर्णिमा को पूर्वाषाढा नक्षत्र सात मुहूर्त तथा एक मुहूर्त का वासठिया तिरपन भाग एवं बासठिया एक भाग का सडसठिया चुवालीस भाग शेष रहने पर यथायोग चन्द्र के साथ योग कर के दूसरी आषाढी पूर्णिमा को समाप्त करता है। तत्पश्चात् तीसरी आषाढी पूर्णिमा को पुनः उत्तराषाढा नक्षत्र तेरह मुहूर्त तथा एक मुहूर्त का बासठिया तेरह भाग तथा बासठिया एक भाग का सरसठिया सतावीस भाग शेष रहने पर यथायोग चन्द्र के साथ योग कर के उस तीसरी आषाढी पूर्णिमा को उत्तराषाढा नक्षत्र समाप्त करता है । तत्पश्चात् પૂર્ણિમાને સમાપ્ત કરે છે. તેમાં પહેલી અષાઢી પુનમને ઉત્તરાષાઢા નક્ષત્ર છત્રીસ મુહૂર્ત અને એક મુહૂર્તના બાસઠિયા છવ્વીસ ભાગ તથા બાસઠિયા એક ભાગના સહ - સઠિયા ચેપન ભાગ શેષ રહે ત્યારે યથાગ્ય ચંદ્રની સાથે એગ કરીને એ પહેલી અષાઢમાસની પુનમને ઉત્તરાષાઢા નક્ષત્ર સમાપ્ત કરે છે, તે પછી બીજી અષાઢમાસની પુનમને પૂર્વાષાઢા નક્ષત્ર સાત મુહૂર્ત તથા એક મુહૂર્તના બાસઠિયા ત્રેપન ભાગ તથા બાસઠિયા એક ભાગના સહસઠિયા ચુંમાળીસ ભાગ શેષ રહે ત્યારે યથાગ ચંદ્રની સાથે યોગ કરીને બીજી અષાઢી પુનમને સમાપ્ત કરે છે. તે પછી ત્રીજી અષાઢી પૂર્ણિમાને ફરીથી ઉત્તરાષાઢા નક્ષત્ર તેર મુહૂર્ત તથા એક મુહૂર્તના બાસઠિયા તેર ભાગ તથા બાસઠિયા એક ભાગના સડસઠિયા સત્યાવીસ ભાગ શેષ રહે ત્યારે અથાગ ચંદ્રની સાથે શ્રી સુર્યપ્રજ્ઞતિ સૂત્ર: ૧
SR No.006351
Book TitleAgam 16 Upang 05 Surya Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1981
Total Pages1076
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_suryapragnapti
File Size74 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy