SearchBrowseAboutContactDonate
Page Preview
Page 811
Loading...
Download File
Download File
Page Text
________________ सूर्यज्ञप्तिप्रकाशिका टीका सू० ३८ दशमप्राभृतस्य षष्ठं प्राभृतप्राभृतम् पौर्णमासी कति नक्षत्राणि युञ्जन्ति । तावदिति प्राग्वत् णमिति वाक्यालङ्कारे-कति संख्यकानि नक्षत्राणि वैशाखी-वैशाखमासभाविनी पौर्णमासी बुञ्जन्ति-यथायोगं चन्द्रेण सह संयुज्य वैशाखी पौर्णमासी परिणमन्ति । इत्थं गौतमस्य प्रश्नं श्रुत्वा भगवानाह-'ता दोण्णि णक्खत्ता जोएंति तं जहा साती विसाहा य तावत् द्वे नक्षत्रे युङ्क्तः तद्यथा स्वातीविशाखा च । तावदिति प्राग्वत् स्वाती विशाखाख्ये द्वे एव नक्षत्रे चन्द्रेण सह यथायोगं संयुज्य वैशाखी-वैशाखमासभाविनी पौर्णमासी परिसमापयतः । तत्र च शब्दनिवेशात् काञ्चित् वैशाखी पौर्णमासीम् अनुराधा नक्षत्रमपि युनक्ति, एतदनुराधानक्षत्रं विशाखातः परं तिष्ठति विशाखायाः अस्यां पौर्णमास्यां प्रधानता वर्तते, तेन ततः परस्यामेव पौर्णमास्यां तन्नक्षत्रं साक्षादुपात्तं नेहेति तस्यानुषङ्गित्वादितिज्ञेयम् । तत्र प्रथमां वैशाखी पौर्णमासी विशाखानक्षत्रं अष्टसु मुहूर्तेषु एकस्य च मुहूर्तस्य षडविंशति द्वापष्टिभागेषु एकस्य च द्वापष्टिभागस्य षट्पञ्चाशति सप्तषष्टिभागेषु शेषेषु चन्द्रेण सह यथायोगं संयुज्य परिसमापयति, नक्षत्र वैशाखमास भाविनी पूर्णिमा को यथायोग चन्द्र के साथ संयोग करके वैशाख मास की पूर्णिमा को समाप्त करता है ? इस प्रकार श्रीगौतमस्वामी के प्रश्न को सुनकर उत्तर में भगवान् कहते हैं-(ता दोणि णक्खत्ता जोएंति तं जहा-साती विसाहा य) स्वाती एवं विशाखा ये दो नक्षत्र चन्द्र के साथ यथायोग योग करके वैशाखमास भाविनी पूर्णिमा को समाप्त करता है । यहां पर च शब्द का प्रयोग से कोई वैशाखी पूर्णिमा का अनुराधा नक्षत्र भी योग करता है यह अनुराधा नक्षत्र विशाखा नक्षत्र के पर माने पीछे रहता है जिस पूर्णिमा में विशाखानक्षत्र को प्राधान्यता रहे तदनन्तर की पूर्णिमा में वह नक्षत्र साक्षात् आता है यहां पर नहीं, कारण की वह आनुषाङ्गिक रहता है। उसमें पहली वैशाखमासकी पूर्णिमाको विशाखा नक्षत्र आठमुहूर्त तथा एक मुहूर्त का बासठिया छव्वीसभाग तथा बासठिया एक भाग का सडसठिया, प्रश्न ४२ छ (ता विसाहिणं पुण्णिम कति णक्खत्ता जोर ति) 21 नक्षत्री वैशामभास ભાવિની પુનમને યથાગ ચંદ્રની સાથે સંગ કરીને વૈશાખ માસની પુનમને સમાપ્ત કરે છે? આ પ્રમાણે શ્રીગૌતમસ્વામીના પ્રશ્નને સાંભળીને તેના ઉત્તરમાં ભગવાન કહે છે (ता दोणि णक्खत्ता जोएंति, त जहा साती विसाहा य) स्वाती भने विमाये में નક્ષત્રે ચંદ્રની સાથે યથાયોગ યોગ કરીને વિશાખમાસ ભાવિની પુનમને સમાપ્ત કરે છે, અહીંયાં (૨) શબ્દના પ્રયોગથી કઈ વૈશાખી પુનમનો અનુરાધા નક્ષત્ર પણ ગ કરે છે. આ અનુરાધા નક્ષત્ર વિશાખા નક્ષત્રની પર એટલે કે પાછળ રહે છે. જે પુનમમાં વિશાખા નક્ષત્રનું પ્રાધાન્ય રહે તે પછીની પૂર્ણિમામાં તે નક્ષત્ર સાક્ષાત્ આવે છે. અહીંયાં નહીં કારણકે તે આનુષાંગિક રહે છે. તેમાં પહેલી વૈશાખમાસની પુનમને વિશાખા નક્ષત્ર આઠ મુહૂર્ત તથા એક મુહૂર્તના બાસઠિયા છવીસ ભાગ તથા બાસઠિયા એક ભાગના શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર: ૧
SR No.006351
Book TitleAgam 16 Upang 05 Surya Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1981
Total Pages1076
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_suryapragnapti
File Size74 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy