SearchBrowseAboutContactDonate
Page Preview
Page 810
Loading...
Download File
Download File
Page Text
________________ ७९८ सूर्यप्रज्ञप्तिसूत्रे ततस्तृतीयां चैत्रीं पौर्णमासी चित्रानक्षत्रं एकस्मिन् मुहूर्तेषु एकस्य च मुहूर्तस्य अष्टाविंशतौ द्वापष्टिभागेषु एकस्य च द्वापष्टिभागस्य चत्वारिंशति सप्तषष्टिभागेषु शेषेषु यथायोगं चन्द्रेण साकं संयुज्य चित्रानक्षत्रं तां तृतीयां चैत्रीं पौर्णमासी परिणमति । ततश्चतुर्थी चैत्रीं पौर्णमासी पुनश्चित्रा नक्षत्रमेव सप्तविंशतौ मुहूर्तेषु एकस्य च मुहूर्तस्य पञ्चपञ्चाशति द्वाषष्टिभागेषु एकस्य च द्वापष्टिभागस्य सप्तदशसु सप्तषष्टिभागेषु शेषेषु यथायोगं चन्द्रेण सह संयुज्य तां चतुर्थी चैत्री पौर्णमासीम् अन्वर्थनामिकां विधाय परिसमापयति । ततः पञ्चमी चैत्री पौर्णमासों पुनर्हस्तनक्षत्रं चतुर्विंशतौ मुहूर्तेषु एकस्य च मुहूर्त्तस्य विंशतौ द्वापष्टिभागेषु एकस्य च द्वापष्टिभागस्य चतुषु सप्तपष्टिभागेषु शेषेषु यथायोगं हस्त नक्षत्रं चन्द्रेण सह संयुज्य तां पञ्चमी पौर्णमासी परिसमापयतीति । चैत्र्याः पौर्णमास्याः विस्तृतविवरणं श्रुत्वा पुनगौतमः पृच्छति-'ता विसाहिणं पुष्णिम कति णक्खत्ता जोएंति' तावत् वैशाखी खलु चत्री पूर्णिमा को समाप्त करता है । तत्पश्चात् तीसरी चैत्री पूर्णिमा को चित्रा नक्षत्र एक मुहूर्त तथा एक मुहूर्त का बासठिया अठाईस भाग एवं बासठिया एक भाग का सरसठिया चालीसभाग शेष रहने पर यथायोग चन्द्र के साथ योग करके चित्रा नक्षत्रको उस तीसरी चैत्री पूर्णिमा को समाप्त करता है। तत्पश्चात् चौथी चैत्री पूर्णिमा को फिरसे चित्रा नक्षत्र ही सताइसमुहर्त एवं एक मुहूर्त का बासठिया पचपन भाग तथा बासठिया एक भाग का सडसठिया सत्रहभाग शेष रहने पर चन्द्र के साथ यथायोग योग करके उस चौथी चैत्री पूर्णिमा को समाप्त करता है। तदनन्तर पांचवों चैत्री पूर्णिमा को पुनः हस्त नक्षत्र चौवीसमुहूर्त तथा एक मुहूर्त का बासठिया वीस भाग एवं बासठिया एक भाग का सडसठिया चार भाग शेष रहने पर यथायोग चन्द्र के साथ हस्तनक्षत्र योग करके उस पांचवीं पूर्णिमा को समाप्त करता है। __ इस प्रकार चैत्री पूर्णिमा का वर्णन विस्तार पूर्वक सुनकर श्रीगौतमस्वामी पुनः प्रश्न करते हैं-(ता विसाहिणं पुणिमं कति णक्खत्ता जोएंति) कितने નક્ષત્ર એક મુહૂર્ત તથા એક મુહૂર્તન બાસઠિયા અઠયાવીસ ભાગ તથા એક બાસઠિયા ભાગના સડસઠિયા ચાલીસ ભાગ શેષ રહે ત્યારે યથાયે ચંદ્રની સાથે યોગ કરીને ચિત્રા નક્ષત્ર એ ત્રીજી ચૈત્રી પુનમને સમાપ્ત કરે છે, તે પછી ચોથી ચિત્રી પુનમને ફરીથી ચિત્રા નક્ષત્ર જ સત્યાવીસ મુહૂર્ત અને એક મુહૂર્તના બાસઠિયા પંચાવન ભાગ તથા બાસઠિયા એક ભાગના સડસઠિયા સત્તર ભાગ શેષ રહે ત્યારે ચંદ્રની સાથે યથાગ એગ કરીને એ ચૈત્રી ચોથી પુનમને સમાપ્ત કરે છે, તે પછી પાંચમી ચૈત્રી પુનમને પુનઃ હસ્તનક્ષત્ર વીસ મુહૂર્ત તથા એક મુહૂર્તના બાસઠિયા વીસ ભાગ અને બાસઠિયા એક ભાગના સડસ િચાર ભાગ શેષ રહે ત્યારે યથાગ ચંદ્રની સાથે હસ્ત નક્ષત્ર ચે ગ કરીને એ પાંચમી ચિત્રી પુનમને સમાપ્ત કરે છે. આ રીતે ચિત્રી પુનમનું વર્ણન વિસ્તારપૂર્વક સાંભળીને શ્રીગૌતમસ્વામી ફરીથી શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર: ૧
SR No.006351
Book TitleAgam 16 Upang 05 Surya Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1981
Total Pages1076
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_suryapragnapti
File Size74 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy