SearchBrowseAboutContactDonate
Page Preview
Page 805
Loading...
Download File
Download File
Page Text
________________ सूर्यज्ञप्तिप्रकाशिका टीका सू० ३८ दशमप्राभृतस्य षष्ठं प्राभृतप्राभृतम् भगवानाह-'ता दोण्णि णक्खत्ता जोएंति तं जहा अस्सेसा महाय' तावत् द्वे नक्षत्रे युङ्क्तः तद्यथा आश्लेषा मघा च । तावदिति पूर्ववत् आश्लेषा मघाचेति द्वे एव नक्षत्रे माघी पौर्णमासी यथायोगं चन्द्रेण सह संयुज्य तां पौर्णमासी परिणमयतः । तत्र प्रथमां माघी पौर्णमासीं च इति चकारोक्त्या क्वचित् काश्चिन्माघी पौर्णमासीं पुष्यनक्षत्रमपि परिणमयतीति ध्वन्यते, तद्यथा प्रथमां माघी पोर्णमासी मघानक्षत्रम् एकादशसु मुहूर्त्तषु एकस्य च मुहूत्तेस्य एकपञ्चाशति द्वाषष्टिभागेषु एकस्य च द्वापष्टिभागस्य एकोनषष्टौ सप्तपष्टिभागेषु शेषेषु प्रथमां माघी पौर्णमासी यथा योगं चन्द्रेण सह संयुज्य परिसमापयति । द्वितीयां माघी पौर्णमासी आश्लेषा नक्षत्रम् अष्टसु मुहर्तेषु एकस्य च मुहूर्तस्य पोडशसु द्वापष्टिभागेषु एकस्य च द्वापष्टिभागस्य षट्चत्वारिंशति सप्तषष्टिभागेषु शेषेषु यथायोगं चन्द्रेण सह संयुज्य तामेव द्वितीयां माघी पौर्णमासीमाश्लेषा नक्षत्रमेव परिणमयतीति । ततस्तृतीयां माघी पौर्णमासीं पूर्वाफाल्गुनी नक्षत्रमष्टाविंशतौ मुहूर्तेषु एकस्य च मुहूर्तस्य कर भगवान् कहते हैं-(ता दोणि णक्खत्ता जोएंति तं जहा अस्सेसा महा य) पूर्ववत् अश्लेषा एवं मघा ये दो नक्षत्र माधपूर्णिमा को यथा योग्य चन्द्र के साथ योग कर के उसी पूर्णिमा को समाप्त करता है। उस में पहली माघ पूर्णिमा को (च) पद से क्वचित् क्वचित् पुष्य नक्षत्र भी समाप्त करता है यह ध्वनित होता है। जो इस प्रकार माघ मास की पूर्णिमा को मघा नक्षत्र ग्यारह मुहूर्त तथा एक मुहूर्त का बासठिया इकावन भाग एवं बासठिया एक भाग का सडसठिया उनसठ भाग शेष रहने पर पहली माधी पूर्णिमा यथायोग चन्द्र के साथ संयोग कर के समाप्त करता हैं। दूसरी माधी पूर्णिमा को अश्लेषा नक्षत्र आठ मुहूर्त तथा एक मुहर्त का बासठिया सोलह भाग तथा बासठिया एक भाग का सडसठिया छियालीस भाग शेष रहने पर चन्द्र के साथ यथायोग योग कर के उसी माधी दूसरी पूर्णिमा को अश्लेषा नक्षत्र ही समाप्त करता है । तदनन्तर तीसरी माधी पूर्णिमा को पूर्वाफल्गुनी नक्षत्र त जहा अस्सेसा महा य) पूर्ववत् २५ सेप! अने भघा मे मे नक्षत्र माधी पुनभने યથાગ ચંદ્રની સાથે એગ કરીને એ પુનમને સમાપ્ત કરે છે. તેમાં પહેલી માધી પુનમને (૨) પદથી કવચિત કવચિત પુષ્ય નક્ષત્ર પણ સમાપ્ત કરે છે, એમ વિનિત થાય છે. આ પ્રમાણે માઘમાસની પહેલી પુનમને મઘા નક્ષત્ર અગીયાર મુહૂર્ત તથા એક મુહૂર્તના બાસડિયા એકાવન ભાગ અને બાસથિા એક ભાગના સાસઠિયા એગણસાઈઠ ભાગ શેષ રહે ત્યારે માઘમાસની પહેલી પુનમને યથાયોગ ચંદ્રની સાથે એગ કરીને સમાપ્ત કરે છે, બીજી માઘી પુનમ અશ્લેષા નક્ષત્રના આઠ મુહૂર્ત તથા એક મુહૂર્તના બાસડિયા સેળ ભાગ તથા બાસઠિયા એક ભાગના સડસઠિયા બેંતાળીસ ભાગ શેષ રહે ત્યારે ચંદ્રની સાથે યથાયોગ્ય યાગ કરીને એ માઘી બીજી પુનમને અશ્લેષા નક્ષત્ર જ સમાપ્ત કરે શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર: ૧
SR No.006351
Book TitleAgam 16 Upang 05 Surya Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1981
Total Pages1076
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_suryapragnapti
File Size74 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy