SearchBrowseAboutContactDonate
Page Preview
Page 800
Loading...
Download File
Download File
Page Text
________________ ૭૮૮ सूर्यप्रज्ञप्तिसूत्रे भागेषु तां चतुर्थी कार्तिकी पौर्णमासी परिसमापयति तदेव कृत्तिकानक्षत्रमिति । ततः पश्चमी कार्तिकी पौर्णमासी भरणीनक्षत्रं नवमुहूर्तेषु एकस्य च मुहूर्तस्य पश्चचत्वारिंशति द्वापष्टिभागेषु एकस्य च द्वापष्टिभागस्य नवम् सप्तषष्टिभागेषु शेषेषु तां पश्चमी कार्तिी पौर्णमासी परिसमापयति भरणीनक्षत्रमित्यवसेयम् । पुनगौतमः प्रश्नयति-'ता मग्गसिरीणं पुण्णिमं कति णक्खत्ता जोएंति' तावत् मार्गशीर्षी पौर्णमासी कति नक्षत्राणि युञ्जन्ति । तावदिति पूर्ववत् कति संख्यकानि नक्षत्राणि मार्गशीर्षमासभवां पौर्णमासी चन्द्रेण सह यथायोगं संयुज्य परिसमापयन्तीति गौतमस्य प्रश्नं श्रुत्वा श्री भगवानाह-'ता दोण्णि णक्खत्ता जोएंति तं जहा रोहिणी मग्गसिरो य' तावत् द्वे नक्षत्रे युक्तः तद्यथा रोहिणि मृगशिरा च । तावदिति प्रागवत मार्गशीर्षेमासभवां पोणेमासी रोहिणीमृगशिराचेति द्वे एव नक्षत्रे यथागेगं चन्द्रेण सह संयुज्य परिसमापयतः । तत्र प्रथमां मार्गशीर्षी पौर्णमासी मृगशिरोऽष्टसु बासठिया एक भाग का सडसठिया बाईस भाग शेष रहने पर चौथी कार्तिकी पूर्णिमा को कृत्तिका नक्षत्र समाप्त करता है। तदनन्तर पांचवीं कार्तिकी पूर्णिमा को भरणी नक्षत्र नव मुहर्त एवं एक मुहूर्त का बासठिया पैंतालीस भाग तथा बासठिया एक भाग का सडसठिया नव भाग शेष रहने पर पांचवीं कार्तिकी पूर्णिमा को भरणी नक्षत्र समाप्त करता है। श्रीगौतमस्वामी पुनः पूछते हैं-(ता मग्गसिरीणं पुण्णिमं कति णक्खत्ता जोएंति) कितने नक्षत्र मार्गशीर्ष मास भाविनी पूर्णिमा को चन्द्र के साथ यथायोग्य योग कर के परिसमाप्त करता है ? इस प्रकार श्रीगौतमस्वामी का प्रश्न सुनकर भगवान् कहते हैं (ता दोणि णक्खत्ता जोएंति तं जहा रोहिणी मग्गसिरो य) मार्गशीर्ष मास की पूर्णिमा को रोहिणी एवं मृगशिर ये दो नक्षत्र यथायोग चन्द्र के माथ योग कर के समाप्त करता है। उनमें प्रथम मार्गशीर्षी पौर्णिमा को मृगशिर नक्षत्र आठ मुहूर्त एवं एक मुहूर्त का बासठ भाग में से બાસડિયા અઠાવન ભાગ તથા બાસડિયા એક ભાગના સડસાિ બાવીસ ભાગ શેષ રહે ત્યારે ચોથી કાર્તિકી પુનમને કૃત્તિકા નક્ષત્ર સમાપ્ત કરે છે. તે પછી પાંચમી કાર્તિકી પુનમને ભરણી નક્ષત્ર નવ મુહૂર્ત અને એક મુહૂર્તના બાસડિયા પિસ્તાલીસ ભાગ તથા બાસઠિયા એક ભાગના સડસડિયા નવભાગ શેષ રહે ત્યારે પાંચમી કાર્તિકી પુનમને ભરણી નક્ષત્ર સમાપ્ત કરે છે. श्रीगौतमस्वामी ३ पूछे छे-(ता मगसिरीणं पुण्णिम कत्ति णक्खत्ता जोएंति) કેટલા નક્ષત્ર માર્ગશીર્ષ માસની પુનમને ચંદ્રની સાથે યથાયોગ્ય યોગ કરીને સમાપ્ત કરે छे, 24 प्रमाणे, श्रीगीतमस्वामीना प्रश्नने सामनीन भावान् ४ छे (ता दोणि णक्खत्ता जोएंति त जहा रोहिणी मग्गसिरो य) भाशीष भासन पूणि भाने ली मने भृश२ એ બે નક્ષત્ર યથાયોગ્ય ચંદ્રની સાથે યોગ કરીને સમાપ્ત કરે છે, તેમાં પહેલી માગશર શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર: ૧
SR No.006351
Book TitleAgam 16 Upang 05 Surya Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1981
Total Pages1076
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_suryapragnapti
File Size74 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy