SearchBrowseAboutContactDonate
Page Preview
Page 80
Loading...
Download File
Download File
Page Text
________________ सूर्यप्रज्ञप्तिसूत्रे ___मूलम्-ता कहं ते उत्तर अद्धमंडलसंठिई आहिया ति वएज्जा ! ता अयण्णं जंबुद्दीवे दीवे सव्वदीव जाव परिक्खेवेणं, ता जयाणं सूरिए सबभतरे उत्तरं अद्धमंडलसंठिइं उवसंकमित्ता चारं चरइ, तयाणं उत्तमकट्ठपत्ते उकोसए अट्ठारसमुहत्ते दिवसे भवइ, जहणिया दुवालसमुहुत्ता राई भवइ, जहा दाहिणा तहा चेव णवरं उत्तरट्ठिओ अभितराणंतरं दाहिणं उपसंकमइ, दाहिणाओ अमितराणंतरं तच्चं उत्तरं उवसंकमइ, एवं खलु एएणं उवाएणं जाव सव्यबाहिरं दाहिणं उवसंकमइ, सव्व बाहिरं दाहिणं उवसंकमित्ता २ जाव दाहिणाओ बाहिराणंतरं उत्तरं उपसंकमइ, उत्तराओ बाहिरं तच्चं दाहिणं तच्चाओ दाहिणाओ संकममाणे २ जाव सबब्भंतर उवसंकमइ तहेव । एस णं दोच्चे छम्मासे एस णं दोच्वस्स छम्मासस्स पज्जवसाणे, एस णं आदिच्चे संवच्छरे, एस णं आदिच्चस्स संवच्छरस्स पज्जवसाणे गाहाओ सू० १३॥ “बीयं पाहुडपाहुडं सम्मत्तं” । छाया-तावत्कथं ते उत्तरा अर्द्धमण्डलसंस्थिति राख्याता इति वदेत् ? तावदयं खलु जम्बूद्वीपो द्वीपः सर्वद्वीपसमुद्राणां यावत् परिक्षेपेण, तत्र यदा खलु सूर्यः सर्वाभ्यन्तरा मुत्तरामर्द्धमण्डलसंस्थिति मुपसंक्रम्य चारं चरति तदा खल उत्तमकाष्ठाप्राप्त उत्कृष्टोऽष्टादशमुहत्ती दिवसो भवति, जघन्या द्वादशमुहर्ता रात्रि भवति, यथा दक्षिणा तथैव च नवरम् उत्तरस्थितः अभ्यन्तरानन्तरां दक्षिणामुपसंक्रामति, दक्षिणतोऽभ्यन्तरानन्तरां तृतीया मुत्तरा मुपसंक्रामति, एवं खलु एतेनोपायेन यावत् सर्वबाह्यां दक्षिणामुपसंक्रामति, सर्बबाह्यां दक्षिणामुपसंक्रम्योपसक्रम्य यावद् दक्षिणतो बाह्यानन्तरामुत्तरामुपसंक्रामति, उत्तरतो बाह्यां तृतीयां दक्षिणां, तृतीयातो दक्षिणतः संक्रामन् संक्रामन् यावत् सर्वाभ्यन्तरामुपसंक्रामति तथैव । एष खलु द्वितीयः षण्मासः, एष खलु द्वितीयस्य पण्मासस्य पर्यवसानः, एष खलु आदित्यसंवत्सरः, एष खलु आदित्यसंवत्सरस्य पर्यत्रसानः, गाथाः ॥सू० १३॥ ॥ द्वितीयं प्राभृतप्राभृतं समाप्तम् ॥ टीका-साम्प्रतमुत्तरा मद्धमण्डलसंस्थितिं जिज्ञासुः पृच्छति-'ता कहते' इति तावत कथं ते उत्तरा अर्द्धमण्डलसंस्थिति राख्याता, अत्रापि 'ता' इति क्रमार्थबोधिका, कथं-केन आदित्यसंवत्सर का पर्यवसान होता है । इस प्रकार दक्षिणाई मंडल संस्थिति कथित होती है ॥ सू० १२ ॥ શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર: ૧
SR No.006351
Book TitleAgam 16 Upang 05 Surya Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1981
Total Pages1076
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_suryapragnapti
File Size74 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy