SearchBrowseAboutContactDonate
Page Preview
Page 798
Loading...
Download File
Download File
Page Text
________________ सूर्यप्रज्ञप्तिसूत्रे एकस्य च मुहूर्तस्य पञ्चाशति द्वापष्टिभागेषु एकस्य च द्वाषष्टिभागस्य दशमु सप्तपष्टिभागेषु शेषेषु तां पञ्चमीमाश्वयुजी पौर्णमासी परिसमापयति । इति परिस्फुटां व्याख्यां श्रुत्वा पुन गौतमः पृच्छति-'ता कत्तियणं पुण्णिमं कति णक्खत्ता जोएंति' तावत् कार्तिकी पौर्णमासी कति नक्षत्राणि युञ्जन्ति । तावदिति प्राग्वत् णमिति पादपूत्तौं कतिसंख्यकानि नक्षत्राणि कात्तिकी कात्तिकमासभवां पौर्णमासी चन्द्रेण सह यथायोगं संयुज्य तां पौर्णमासीं परिसमापयति । ततो भगवानाह-'ता दोण्णि णक्खत्ता जोएंति तं जहा भरणी कत्तिया य' तावत् द्वे नक्षत्रे युतः तद्यथा भरणी कृत्तिका च । तावत् द्वे नक्षत्रे युतः तद्यथा भरणीकृतिका च । तावदिति प्राग्वत् द्वे एव नक्षत्रे कार्तिकी पौर्णमासी चन्द्रेण सह यथायोगं संयुज्य परिसमापयतः । इहापि क्वचिदश्वनी नक्षत्रमपि कार्तिकी पौर्णमासी परिसमापयतीति दृश्यते उपपत्यापि सिद्धमस्तीति, अत्रोच्यते-यदा आश्वयुज्यां पौर्णमास्यां प्राधान्य दत्तमश्विनी नक्षत्रस्य तदात्रोङ्कनं व्यर्थमेवभवेदिति तन्नोक्तमिति । तत्र प्रथमां पौर्णमासी कृत्तिकानक्षत्रं करता है। पांचवीं अश्विन मास की पूर्णिमा को उत्तराभाद्रपदा नक्षत्र एक मुहूते का बासठिया पचास भाग तथा बासठिया एक भाग का सडसठिया दश भाग शेष रहने पर समाप्त करता है। इस प्रकार स्पष्ट रूप से व्याख्या सुनकर श्रीगौतमस्वामी पुन: भगवान को पूछते हैं-(ता कत्तियण्णं पुण्णिम कति णक्खत्ता जोएंति) कितने नक्षत्र कार्तिक मास भाविनी पूर्णिमा का चन्द्र के साथ यथायोग्य योग कर के उस पूर्णिमा को समाप्त करता है ? उत्तर में भगवान् कहते हैं-(ता दोणि णक्खत्ता जोएंति तं जहा भरणी कत्तिया य) दो नक्षत्र ही कार्तिक पौर्णमासी को चन्द्र के साथ यथायोग्य संयोग कर के समाप्त करता है यहां पर भी क्वचित् अश्विनी नक्षत्र भी कार्तिकी पूर्णिमा को समाप्त करता दिखता है प्रमाण से भी यही सिद्ध होता है। यहां पर इस प्रकार समजना चाहिये जब आश्विनी पूर्णिमा में आश्विन का प्राधान्य दिया है, तब यहां पर उसका कथन પાંચમી આસો માસની પુનમને ઉત્તર ભાદ્રપદા નક્ષત્ર એક મુહૂર્તના બાસઠિયા પચાસ ભાગ તથા બાસઠિયા એક ભાગના સહકઠિયા દસ ભાગ શેષ રહે સમાપ્ત કરે છે. આ રીતે સ્પષ્ટ રીતે વ્યાખ્યા સાંભળીને શ્રી ગૌત્તમસ્વામી ફરીથી ભગવાનને પૂછે છે. (ता कत्तियण्णं पुण्णिम कति णक्खत्ता जोएंति) डेटा नक्षत्री ति भासनी पुनमने ચંદ્રની સાથે ભેગા કરીને એ પુનમ તે સમાપ્ત કરે છે, ઉત્તરમાં ભગવાન કહે છે. (ता दोण्णि णक्खत्ता जोएंति, तं जहा भरणी कत्तिया य) मे नक्षत्र ति भासनी પુનમને ચંદ્રની સાથે રીતે સંગ કરીને સમાપ્ત કરે છે. અહીંયાં પણ કયારેક આશ્વિની નક્ષત્ર પણ કાતિકી પુનમને સમાપ્ત કરતા દેખાય છે. પ્રમાણથી પણ એજ સિદ્ધ થાય છે. અહીંયા એવી રીતે સમજવું કે જ્યારે આ માસની પુનમમાં અશ્વિની શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર: ૧
SR No.006351
Book TitleAgam 16 Upang 05 Surya Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1981
Total Pages1076
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_suryapragnapti
File Size74 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy