SearchBrowseAboutContactDonate
Page Preview
Page 781
Loading...
Download File
Download File
Page Text
________________ सूर्यज्ञप्तिप्रकाशिका टीका सू० ३८ दशमप्राभृतस्य षष्ठं प्राभृतप्राभृतम् स्थाने द्विषष्टिः भाज्यस्थाने च पञ्च भवति १३४= लब्धाः पञ्च द्वाषष्टिभागाः, एतेनाङ्कन नक्षत्राणि कर्त्तव्यानीति नक्षत्रकरणार्थमष्टादशभिः शतैत्रिंशदधिकै सप्तषष्टि भागरूपै गुण्यन्ते तदा जातानि पञ्चाशदधिकान्येकनवतिशतानि-९१५० तदा छेदराशिरपि द्वापष्ठि प्रमाणः द्वाषष्ठया यदि गुण्यते तदा जातानि चतुःपञ्चाशदधिकानि एकचत्वारिंशच्छतानि-४१५४ अनोपरितनो राशिः ९१५० मुहर्त्तानयनाय पुनस्त्रिंशता गुण्यते तदा ९१५०४३०२७४५०० जातानि द्वे लक्षे चतुः सप्ततिः सहस्त्राणि पञ्चशतानि च । पुनरेतेषां हरस्थानीयैश्चतुःपञ्चाशदधिकैरेकचत्वारिंशच्छतैयेदि भागहरणं क्रियते तदा २७४५०० : ४१५४६६+४८ लब्धाः षट्षष्टिर्मुहर्ताः शेषस्थाने व अत्रोपरितनानि अंशस्थानीयानि षट्त्रिंशदधिकानि त्रीणि शतानि द्वाषष्टया भागहरणार्थ तानि द्वाषष्टया गुण्यन्ते तदा ३३६४६२२०८३२ जातानि विंशतिः सहस्राणि द्वात्रिंशदधिकानि अष्टौशतानि तेषामनन्तरोक्तेन छेदराशिना ४१५४ अनेन भक्ते सति हारक दो से अपवर्तना करने से हरस्थान में बासठ तथा भाज्यस्थान में पांच होता है । इस प्रकार बासठिया पांच भाग लब्ध होता है। इस अङ्क का नक्षत्र करने के लिये अठारहसो तीस से सडसठिया भाग को गुणा करे तो ९१५० नव हजार एकसो पचास होते हैं, तथा छेद राशि बासठ प्रमाण का है उनको बासठ से गुणा करे तो चार हजार एकसो चोपन होते हैं४१५४। यहां उपर की राशी जो ९१५०। की है उसका मुहूर्त करने के लिये तीस से गुणा :करे तो ९१५० X ३०=२७४५०० इस प्रकार दो लाख चुवोतर हजार एवं पांचसो होते हैं-इसको हरस्थानीय चार हजार एकसो चोपन से जो भाग करे तो-२७४५००+४१५४६६।६ छियासठ मुहूर्त एवं शेष रहता है इस मे उपर के अंश स्थान वाले जो तीनसो छत्तीस है उसको बासठ से भाग करने के लिये प्रथम बासठ से गुणा करे ३३६+६२२०८३२ इस प्रकार वीस हजार आठसो बत्तीस होते हैं उनको अनन्तर कथ्यमान छेद સ્થાનમાં પાંચ આવે છે, ૧ = ૫ આ પ્રમાણે બાસઠિયા પાંચ ભાગ લબ્ધ થાય છે. આ અંકના નક્ષત્ર કરવા માટે અઢારસે ત્રીસથી સડસઠિયા ભાગને ગુણાકાર કરે તે ૯૧૫૦નવ હજાર એકસે પચાસ આવે છે. તથા છેદરાશી બાસઠ પ્રમાણની છે, તેને બાસઠથી ગુણે તે ચાર હજાર એકસો ચોપન થાય છે. ૪૧૫૪– અહીંયાં ઉપરની રાશી જે ૯૧૫૦छ तना मुड़त ४२१॥ भाटे त्रीसथी शुधे तो १५०+30=२७४५००- माशते मेदाम ચું તેર હજાર અને પાંચસે થાય છે તેને હર સ્થાનના ચાર હજાર એકસો ચિપનથી ने मागवामां आवे तो २७४ ५०० - ४१५४६६३३पर छयास भुडूत अने शेष ३१ રહે છે, તેમાં ઉપરના અંશ સ્થાનવાળા જે ત્રણસો છત્રીસ છે તેને બાસઠથી ભાગવા માટે પહેલાં બાસઠથી ગુણવા ૩૩૬+૨=૨૦૮૩૨ આ રીતે સહજાર આઠસે બત્રીસ થાય શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર: ૧
SR No.006351
Book TitleAgam 16 Upang 05 Surya Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1981
Total Pages1076
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_suryapragnapti
File Size74 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy