SearchBrowseAboutContactDonate
Page Preview
Page 768
Loading...
Download File
Download File
Page Text
________________ ७५६ सूर्यप्रज्ञप्तिसूत्रे उवकुलं रेवती उवकुलं पुणव्व उवकुलं अस्सेसा उवकुलं पुम्बाफग्गुणी उबकुलं हत्थो उवकुलं साती उवकुलं जेट्ठा उबकुलं पुव्वासाढा उवकुलं च' इमानि द्वादश उपकुलानि, तद्यथा-श्रवणा उपकुलं पूर्वाप्रोष्ठपदा उपकुलं रेवती उपकुलं भरणी उपकुलं पुनर्वख उपकुलं आश्लेषा उपकुलं पूर्वाफाल्गुनी उपकुलं हस्तः उपकुलं स्वाती उपकुलं ज्येष्ठा उपकुलं पूर्वाषाढा उपकुलं' इनानि - वक्ष्यमाणप्रकाराणि - अधोनिर्दिष्टानि द्वादश - किन्तु एकादशसंख्यकानि नक्षत्राणि उवकुलाकिं - उपकुलसंज्ञावाचकानि प्रज्ञतानि सन्ति, कुलानां पूर्वोक्तमासबोधक नक्षत्राणां, उप-समीपे तिष्ठन्ति यानि नक्षत्राणि तानि उपकुलानि प्रोच्यन्ते तानि च यथा श्रवणा पूर्वाभाद्रपदा रेवती भरणी पुनर्वसू आश्लेषा पूर्वाफाल्गुनी हस्त स्वाती ज्येष्ठा पूर्वाषाढा, इत्येतानि एकादश नक्षत्राणि कुलसंज्ञकानां मासबोध कनक्षत्राणां समीपवर्तीनि उपकुलसंज्ञकानि सन्ति । एतेनेत्थं भावनीयं यथा-श्रवणधनिष्ठाभ्यां श्राविष्टो मासः, पूर्वाभाद्रपदोत्तरा सवणो वकुलं पुन्वपोट्ठवया उवकुलं रेवती उवकुलं भरणी उवकुलं पुणब्वसू उबकुलं अस्सेसा उबकुलं पुब्वाफग्गुणो उवकुलं हत्था उबकुलं साती उबकुलं जेट्ठा उबकुलं पुष्वासादा उवकुलं च) ये बारह नक्षत्र उपकुल संज्ञक होते हैं जो इस प्रकार से हैं- श्रवण उपकुल प्रोष्ठपदा उपकुल, रेवती उपकुल, भरणी उपकुल, पुनर्वसु उपकुल: अश्लेषा उपकुल, पूर्वाफाल्गुनी उपकुल, हस्त उपकुल, स्वाती उपकुल ज्येष्ठा उपकुल, पूर्वाषाढा उपकुल, ये वक्ष्यमाण अधोनिर्दिष्ट बारह किन्तु वास्तविक ग्यारह नक्षत्र उपकुल संज्ञक कहे गये हैं। पूर्वोक्त मासबोधककुल नक्षत्र के उप माने समीप जो हो वे उपकुल संज्ञक कहे जाते हैं वे इस प्रकार श्रवण, पूर्वाभाद्रपदा रेवती भरणी, पुनर्वसू, अश्लेषा, पूर्वाफाल्गुनी, हस्त, स्वाती, ज्येष्ठा, पूर्वाषाढा, ये ग्यारह नक्षत्र कुल संज्ञक मासबोधक नक्षत्र के समीपवर्ति होने से उप कुलसंज्ञक कहे हैं । इस कथन से इस प्रकार की भावना करनी चाहिये जैसे की श्रवण धनिष्ठा नक्षत्र से सवणो वकुलं पुम्वापोटुवया उवकुलं रेवती उपकुलं, भरणीउवकुलं पुण्वसू उबकुलं अस्सेसा वाग्गुणी कुलं हत्थो उवकुलं साती उवकुलं जेट्ठा उबकुलं पुव्वासाढा उत्रकुलं य) આ માર નક્ષત્રો ઉપકુલ સજ્ઞક હાય છે, જે આ પ્રમાણે છે. શ્રવણું ઉપકુલ પૂર્વા પ્રૌòપદા ઉપકુલ, રેવતી ઉપકુલ ભરણી ઉપકુલ, પુનર્વાંસૂ ઉપકુલ અશ્લેષા ઉપકુલ, પૂર્વાફાલ્ગુની ઉપકુલ હસ્ત ઉપકુલ સ્વાતી ઉપકુલ જ્યેષ્ઠા ઉપકુલ પૂર્વાષાઢા ઉપકુલ આ વક્ષ્યમાણુ નિમ્ન નિર્દિષ્ટ ખાર પરંતુ વાસ્તવિક અગીયાર નક્ષત્ર ઉપકુલ સ`જ્ઞક કહેલા છે. પૂર્વોક્ત માસ બાંધક કુલ નક્ષત્રની ઉપ એટલે કે સમીપ જે હૈાય તે ઉપકુલ સંજ્ઞક કહેવાય છે, તે આ પ્રમાણે- શ્રવણુ પૂર્વાભાદ્રપદા, રેવતી, ભરણી પુનર્વસ. અશ્લેષા પૂર્વાફાલ્ગુની હસ્ત સ્વાતી જયેષ્ઠા પૂર્વાપાઢા આ અગીયાર નક્ષત્રા કુલ સજ્ઞક માસ એધક નક્ષત્રની સમીપ તિ` હાવાથી ઉપકુલ સંજ્ઞક કહેવાય છે, આ કથનથી આવી રીતે ભાવના સમજવી જેમ શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર : ૧
SR No.006351
Book TitleAgam 16 Upang 05 Surya Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1981
Total Pages1076
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_suryapragnapti
File Size74 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy