SearchBrowseAboutContactDonate
Page Preview
Page 767
Loading...
Download File
Download File
Page Text
________________ सूर्यज्ञप्तिप्रकाशिका टीका सू० ३७ दशमप्राभृतस्य पञ्चम प्राभृतप्राभृतम् ७५५ मासो ज्ञेयः । मघानक्षत्रेण युक्तया पौर्णमास्या माघमासः, उत्तराफाल्गुन्या सह वर्त्तमानया पौर्णमास्या फाल्गुनमासः, चित्रया सह वर्त्तमानया पौर्णमास्या चैत्रमासः, विशाखा नक्षत्रेण सह वर्त्तमानया पौर्णमास्या वैशाखमासः, मूलसूत्रे मूलनक्षत्रेण ज्येष्ठो मासः प्रोक्तः किन्तु तन्न समीचीनं प्रतिभाति, ज्येष्ठानक्षत्रेण वर्त्तमानया पौर्णमास्या ज्येष्ठो मासः प्रोच्यते, तच्च ज्येष्ठानक्षत्रमुपकु दत्तं वर्त्तते तेनात्र पाठव्यत्यासः प्रतिभाति ॥ उत्तराषाढा नक्षत्रेण सह वर्त्तमानया पौर्णमास्या आषाढमासः । अत एव प्रायो माससंज्ञाबोधकानि माससदृशनामानि धनिदीन द्वादशनक्षत्राणि कुलानि - कुलसंज्ञकानि प्रज्ञप्तानि सन्ति, किञ्चात्र त्रयोदशनक्षत्राणि भवन्तीति ज्ञेयानि ॥ अथोपकुलानि - 'इमे बारस उवकुला तं जहा सवणो उवकुलं पुव्वपोहवया मासी से परिसमापक मार्गशीर्ष मास होता है, पुष्य नक्षत्र युक्त पौर्णमासी से परिसमापक पौष मास कहा जाता है, मघा नक्षत्र से युक्त पौर्णमासी से परिसमापक मास माघ मास कहा जाता है, उत्तराफाल्गुनी नक्षत्र से युक्त पौर्णमासी से परिसमापक फाल्गुन मास कहा जाता है, चित्रा नक्षत्र से युक्त पौर्णमासीसे परिसमापक मास चैत्र मास कहा जाता है । विशाखा नक्षत्र से वर्तमान पौर्णमासी से परिसमापक मास वैशाख मास कहा जाता है । मूलसूत्र में मूल नक्षत्र से परिसमापक ज्येष्ठ मास कहा है । परंतु यह समीचीन नहीं है कारण की ज्येष्ठा नक्षत्र से वर्तमान पौर्णमासी से परिसमापक ज्येष्ठ मास कहा जाता है, वह ज्येष्ठा नक्षत्र उपकुल में गिना है अतः पाठ का फिरफार दिखता है। उत्तराषाढा नक्षत्र से वर्तमान पौर्णमासी से परिसमापक मास आषाढ मास कहा जाता है । इस प्रकार प्रायः मास संज्ञा बोधक मास समान नाम वाले धनिष्ठादि बारह नक्षत्र कुलसंज्ञक कहे गये हैं । परंतु यहां पर तेरह नक्षत्र होते हैं ऐसा समजें । अब उपकुल संज्ञक नक्षत्र का कथन करते हैं - (इमे बारस उपकुला तं जहा નક્ષત્રથી મા શી માસ થાય છે. પુષ્યનક્ષત્ર યુક્ત પૂર્ણિમાથી પરિસમાપક પાષમાસ કહેવાય છે. માનક્ષત્રથી યુક્ત પૌણુ માસીથી પરિસમાપક માસ માઘમાસ કહેવાય છે. ઉત્તશ ફાલ્ગુની નક્ષત્ર યુક્ત પૌણુ માસીથી પિરસમાપક ફાગણમાસ કહેવાય છે. ચિત્રા નક્ષત્રથી યુક્ત પૌણમાસીથી પરિસમાપક માસ ચૈત્રમાસ કહેવાય છે. વિશાખા નક્ષત્રથી વર્તમાન પુનમથી પરિસમાપક માસ વૈશાખ માસ કહેવાય છે. મૂલ સૂત્રમાં મૂળનક્ષત્રથી સમાપ્ત થવાવાળા જેઠ માસ કહેલ છે. પરંતુ એ ખરાખર નથી કારણ કે જ્યેષ્ઠા નક્ષત્રથી વર્તમાન પૌણ માસીથી પિરસમાપક જેમાસ કહેલ છે. એ જ્યેષ્ઠા નક્ષત્ર ઉકુલ સોંકમાં ગણેલ છે. તેથી પાઠના ફેરફાર જણાય છે, ઉત્તરાષાઢા નક્ષત્રથી વમાન પણ માસી પરિસમાપક અષાઢમાસ કહેવાય છે. આ રીતે પ્રાયઃ માસ સજ્ઞાબેધક માસ સમાન નામવાળા ધનિષ્ઠાદિ ખાર નક્ષત્રેા કુલસંજ્ઞક કહેલા છે. પર`તુ અહીંયાં તેર નક્ષત્રા થાય છે, તેમ સમજવું, हवे उपदासंज्ञ नक्षत्रो उथन अश्वामां आवे छे, (इमे बारस उबकुला तं जहा શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર : ૧
SR No.006351
Book TitleAgam 16 Upang 05 Surya Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1981
Total Pages1076
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_suryapragnapti
File Size74 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy