SearchBrowseAboutContactDonate
Page Preview
Page 760
Loading...
Download File
Download File
Page Text
________________ ७४८ सूर्यप्रज्ञप्तिसूत्रे नक्षत्राय समर्पयति । इदं चोत्तराषाढा नक्षत्रं द्वयर्द्धक्षेत्रत्वात् उभयभागमवसेयम् । तथाचाह मूलसूत्रे-'उत्तरासाढा जहा उत्तरभदवया उत्तराषाढा यथा उत्तराभाद्रपदा ॥ यथा पूर्वमुचराभाद्रपदा नक्षत्रं भावितं तथैवेदानी मुत्तराषाढा नक्षत्रं भाश्नीयम् ॥ तद्यथा-'ता उत्तरासाढा खलु णक्खत्ते उभयं भागे दिवडक्खेत्तं पणयालीसइमुहुत्ते तप्पटमयाए पादो चंदण सद्धि जोयं जोएइ, अवरं च राई तओ पच्छा अवरं च दिवसं, एवं खलु उत्तरासाहा णक्खत्ते दो दिवसे एगं च राई चंदेण सद्धिं जोयं जोएइ, जोयं जोइत्ता जोयं अणुपरियट्टइ, जोयं अणुपरियट्टित्ता सायं चंदं अभिई सवणाणं समप्पेइ' तावत् उत्तराषाढा खल नक्षत्रम् उभयं भागं द्वयर्द्धक्षेत्रं पञ्चचत्वारिंशन्मुहूर्त तत् प्रथमतया प्रातश्चन्द्रेण साई योगं युनक्ति, अपरां च रात्रिं ततः पश्चात् अपरं च दिवसम् , एवं खलु उत्तराषाढा नक्षत्रं द्वौ उत्तराषाढा नक्षत्र को समर्पित करता है। पूर्वभाग वाला होने से समक्षेत्र एवं तीस मुहूर्त प्रमाण काल व्यापी तथा प्रातः काल में चन्द्र का योग करने वाला होने से पूर्वाषाढा नक्षत्र मूल नक्षत्र के समान उस संपूर्ण रात्रि दिवस चन्द्र के साथ निवास कर के दूसरे दिन के प्रभात काल में अपने साथ निवास करते चन्द्र को उत्तराषाढा नक्षत्र को समर्पित करता है । यह उत्तराषाढा नक्षत्र देढ क्षेत्र व्यापी होने से उभयभागी कहा गया है । तथाच सूत्रकार कहा है-(उत्तरासाढा जहा उत्तराभवया) जिस प्रकार पहले उत्तराभाद्रपदा नक्षत्र के संबंध में भावना की है उसी प्रकार से यहां पर उत्तराषाढा नक्षत्र का कथन करलेवें जो इस प्रकार से हैं-(ता उत्तरासाढा खलुःणक्खत्ते उभयंभागे दिवखेत्ते पणयालीसइमुहुत्त तप्पढमयाए पाओ चंदेण सद्धिं जोयं जीएइ, अपरं च राई तओ पच्छा अवरं च दिवस, एवं खलु उत्तरासाढा णक्खत्ते दो दिवसं एगं च राई चंदेण सद्धिं जोयं जोएइ, जोयं जोइत्ता, जोयं अणुपरियइ जोयं अणुपरिट्टित्ता सायं चदं अभिई सवणाणं समप्पेइ) उत्तरा ઉત્તરાષાઢા નક્ષત્રને સમર્પિત કરે છે. પૂર્વ ભાગવાળું હોવાથી સમક્ષેત્ર અને ત્રીસ મુહર્ત પ્રમાણ કાળવ્યાપી તથા પ્રાતઃકાળમાં ચંદ્રને યોગ પ્રાપ્ત કરનાર હોવાથી પૂર્વાષાઢા નક્ષત્ર મૂળ નક્ષત્રની જેમ એ પુરેપુરા રાત દિવસ ચંદ્રની સાથે નિવાસ કરીને બીજા દિવસના પ્રભાતકાળમાં પોતાની સાથે નિવાસ કરતા ચંદ્રને ઉત્તરાષાઢા નક્ષત્રને સમર્પિત કરે છે. આ ઉત્તરાષાઢા નક્ષત્ર દોઢ ક્ષેત્ર વ્યાપી હોવાથી ઉભયભાગી કહેલ છે. તથાચ સૂત્રકારે यु छे. (उत्तरासाढा जहा उत्तराभदेवया २ प्रमाणे ५९मा उत्तराभाद्रह नक्षत्र સંબંધમાં ભાવના કરેલ છે. એ જ પ્રમાણે અહીંયાં ઉત્તરાષાઢા નક્ષત્રનું કથન કરી લેવું. २ मा प्रमाणे छे. (ता उत्तरासाढा खलु णक्खत्ते उभयंभागे दिवढखेत्ते पणयालीसइ मुहुते तप्पढमयाए पाओ चंदेण सद्धिं जोयं जोएइ, अपरं च राई तओ पच्छा अवरं च दिवसं एवं खलु उत्तरासाढा णवखते दो दिवसे एगं च राई चंदेण सद्धि जयं जोएइ, जोणं जोइत्ता जोयं अणुपरियइ जोयं अणुपरियटिता सायं चंदं अभीईसवणाणं समप्पेइ) उत्तराषाढा શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર: ૧
SR No.006351
Book TitleAgam 16 Upang 05 Surya Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1981
Total Pages1076
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_suryapragnapti
File Size74 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy