SearchBrowseAboutContactDonate
Page Preview
Page 751
Loading...
Download File
Download File
Page Text
________________ सूर्यज्ञप्तिप्रकाशिका टीका सू० ३६ दशमप्राभृतस्य चतुर्थ प्राभृतप्राभृतम् ७३९ णक्खत्ते पच्छंभागे समक्खेत्ते तीसइमुहुत्ते तप्पढमयाए सायं चंदेण सद्धिं जोयं जोइए, तो पच्छा अवरं दिवसं, एवं खलु चित्ता णक्खत्ते एगं राई एगं च दिवसं चंदेण सद्धिं जोयं जोएइ, जोयं जोइत्ता जोयं अणुपरियट्टइ, जोयं अणुपरियट्टित्ता सायं चंदं साईए समप्पेइ' तावत् हस्तं खलु नक्षत्रं पश्चाद्भागं समक्षेत्रं त्रिंशन्मुहूर्त तत्प्रथमतया सायं चन्द्रेण सार्द्ध योगं युनक्ति, ततः पश्चादपरं दिवसम्, एवं खलु हस्तनक्षत्रमेकां रात्रिमेकं च दिवसं चन्द्रेण सार्द्ध योगं युनक्ति, योगं युक्त्वा योगमनुपरिवर्त्तयति, योगमनुपरिवर्त्य सायं चन्द्रं चित्रायाः समर्पयति, । तावत् चित्रा खलु नक्षत्रं पश्चाद्भागं समक्षेत्रं त्रिंशन्मुहूर्त तत् प्रथमतया सायं चन्द्रेण सार्द्ध योगं युनक्ति, ततः पश्चादपरं दिवसम्, एवं खलु चित्रानक्षत्रम् एकां रात्रिमेकं च दिवसं चन्द्रेण सार्द्ध योगं युनक्ति, योगं युक्त्वा योगमनुपरिवर्तयति, योगमनुपरिवर्त्य सायं यदृइ, जोयं अणुपरियहित्ता सायं चंदं चित्ताए समप्पेइ ता चित्ता खलु णक्खत्ते पच्छंभागे समक्खेत्ते तीसइमुहुत्ते तप्पढमयाए सायं चंदेण सद्धिं जोयं जोएइ तओ पच्छा अवरं दिवसं एवं खलं चित्ता णक्खत्ते एगं राई एगं च दिवसं चंदेण सद्धिं जोयं जोएइ जायं जोइत्ता जोयं अणुपरियदृइ, जोय अणुपरियहित्ता सायं चंदं साइए समप्पेइ) हस्त नक्षत्र पश्चात् भाग समक्षेत्र तीस मुहूर्त प्रमाणवाला तत्प्रथम सायंकाल चन्द्र के साथ योग करता है तत्पश्चात् दूसरा दिवस इस प्रकार हस्त नक्षत्र एक रात्रि एवं एक दिवस चन्द्र के साथ योग करता है इस प्रकार योग कर के योग का अनुपरिवर्तन करता है, योग का अनुपरिवर्तन कर के सायंकाल चन्द्र को चित्रा नक्षत्र को समर्पित करता है । चित्रा नक्षत्र पश्चात् भाग समक्षेत्र तीस मुहूर्त काल व्यापी प्रथम सायंकाल चन्द्र के साथ योग करता है, तत्पश्चात् दूसरा दिवस इस प्रकार चित्रा नक्षत्र एक रात्रि एवं एक दिवस चन्द्र के साथ योग करता है, योग कर अणुपरिट्टइ, जोयं अणुपरियट्टित्ता सायं चंदं चित्ताए समप्पेइ, ता चित्ता खलु णक्खत्ते पच्छंभागे समक्वेत्ते तीसइमुहुत्ते तप्पढमयाए सायं चदेण सद्धिं जोयं जोएइ तओ पच्छा अवरं दिवसं एवं खलु चित्तामक्खत्ते एगं राई एगं च दिवसं चंदेण सद्धिं जोयं जोएइ, जोयं जोइत्ता जोयं अणुपरियट्टइ, जोयं अणुपरियटित्ता सायं चंदं साइए समप्पेइ) हस्त नक्षत्र પશ્ચાતભાગ સમક્ષેત્ર ત્રીસ મુહૂર્ત પ્રમાણયુક્ત ત~થમ સાંજના સમયે ચંદ્રની સાથે વેગ કરે છે. તે પછી બીજો દિવસ આ પ્રમાણે હસ્તનક્ષત્ર એક રાત અને એક દિવસ ચંદ્રની સાથે યોગ કરે છે, એ રીતે યોગ કરીને વેગનું અનુપરિવર્તન કરે છે. અનુપરિવર્તન કરીને સાંજરે ચંદ્રને ચિત્રા નક્ષત્રને સમર્પિત કરે છે, ચિત્રા નક્ષત્ર પશ્ચાભાગ સમક્ષેત્ર ત્રીસમુહૂર્ત કાળ વ્યાપી પ્રથમ સાયંકાળ ચંદ્રની સાથે યોગ કરે છે. તે પછી બીજે દિવસ આ રીતે ચિત્રાનક્ષત્ર એક રાત અને એક દિવસ ચંદ્રની સાથે વેગ કરે છે, એગ કરીને ગનું અનુપરિવર્તન કરે છે, જેનું અનુપરિવર્તન કરીને સાંજના સમયે ચન્દ્રને સ્વાતિ શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર: ૧
SR No.006351
Book TitleAgam 16 Upang 05 Surya Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1981
Total Pages1076
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_suryapragnapti
File Size74 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy