SearchBrowseAboutContactDonate
Page Preview
Page 74
Loading...
Download File
Download File
Page Text
________________ सूर्यप्रज्ञप्तिसूत्रे दक्षिणामर्द्धमण्डलसंस्थितिमुपसंक्रम्य चारं चरति । अत्रापि तथा चारं चरति आदि प्रदेशादूर्ध्व शनैः शनैरपरमण्डलाभिमुखं येन तस्याहोरात्रस्य पर्यन्ते तन्मण्डलगतानष्टाचत्वारिंशद् योजनैकषष्टिभागानपरे च द्वे योजने अपहाय चतुर्थस्योत्तरार्द्धमण्डलस्य सीमाया मवतिष्ठते, 'ता जया णं' इत्यादि, ततो यदा खलु सूर्यः सर्वाभ्यन्तरान्मण्डला तृतीयां दक्षिणामर्द्धमण्डसंस्थिति मुपसंक्रम्य चारं चरति तदा खलु अष्टादशमुहूर्त्ती दिवसो भवति, चतुर्भिर्मुह पष्टिभागैरुनः, द्वादशमुहूर्त्ता च रात्रि चतुर्भिर्मुकपट्टिभागैरधिका, 'एवं खलु' इत्यादि, एवम् उक्तरीत्या खलु निश्चितम् एतेनोपायेन प्रत्यहोरात्रमष्टाचत्वारिंशद् योजनैकषष्टिभागाभ्यधिकयोजनद्वयविकम्पनरूपेण निष्क्रामन् सूर्यस्तदनन्तरादर्द्धमण्डलात्तदनन्तरं तस्मिन् तस्मिन् प्रदेशे - दक्षिणपूर्वभागे उत्तरपश्चिमभागे वा तां ताम् अर्द्धमण्डलसंस्थितिं संक्रामन् संक्रामन् द्वयशीत्यधिकशततमाहोरात्रपर्यन्ते गते दक्षिणस्मात् करके गति करता है। यहां पर भी वैसी गति करता है कि आदि प्रदेश से अर्द्ध में धीरे धीरे दूसरे मंडलाभिमुख में जिससे उस अहोरात्र के पर्यन्त भागमें उस मंडलगत एक योजन के इकसठिया अडतालीसवां भाग तथा दूसरे दो योजन को छोडकर चतुर्थ उत्तरार्द्धमंडल की सीमा में रहता है (ता जया णं) इत्यादि तत्पश्चात् जब सूर्य सर्वाभ्यन्तर मंडल से तीसरे दक्षिणदिशा के अर्द्धमंडल संस्थिति को प्राप्त करके गति करता है तब इकसठिया चार मुहूर्त न्यून अठारह मुहूर्त का दिवस होता है तथा इकसठिया चार मुहूर्त अधिक बारह मुहूर्त की रात्री होती है ( एवं खलु) इत्यादि उक्त प्रकार से निश्चित इस पद्धति से प्रति अहोरात्र एक योजन का इकसठिया अडतालीस भाग अधिक दो योजन विकम्परूप से निर्गमन करता हुवा सूर्य तदनन्तर के अर्द्धमंडल से तदनन्तर के उस उस प्रदेश में दक्षिणपूर्वभाग में अथवा उत्तरपश्चिम भाग में उस उस अर्द्धमंडल संस्थिति को संक्रमण करता हुवा एकसो ६२ સર્વાભ્યન્તર પ્રદેશની અપેક્ષા કરીને દક્ષિણ દિશાની ત્રીજી અર્ધમંડળ વ્યવસ્થામાં ઉપસ’ક્રુમણ કરીને ગતિ કરે છે. અહીયાં પણ એવી રીતે ગતિ કરે છે, કે આદિ પ્રદેશથી ઉપરમાં ધીરે ધીરે ખીજા મંડળાભિમુખ કે. જેથી એ અહારાત્રના અંતના ભાગમાં એ મંડળના એક ચેાજનના એકસઠયા અડતાલીસમેા ભાગ તથા બીજા એ યેાજનને છેડીને ચાથા ઉત્તराद्ध'भडणनी सीमाभां रहे छे. (ता जया णं) इत्याहि तत्पश्चात् न्यारे सूर्य सर्वाल्यन्तर મંડળથી ત્રીજા દક્ષિણ દિશા સબંધી અધમડળ સસ્થિતિને પ્રાપ્ત કરીને ગતિ કરે છે ત્યારે એકસયા ચાર મુહૂત' ન્યૂન અઢાર મુહૂતના દિવસ હોય છે તથા એકસડિયા ચાર भुहूर्त अधिक मार मुहूर्तनी रात होय छे. ( एवं खलु ) इत्याहि मे अडेस रीतथी प्रत्येक અહેારાત્ર એક ચેાજનના એકડિયા અડતાલીસ ભાગ અધિક એ યેજન વિકમ્પ રૂપથી નીકળતા સૂર્ય તદન્તરના અર્ધમંડળથી તદન્તરના એ એ પ્રદેશેામાં દક્ષિણપૂર્વ ભાગમાં શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર : ૧
SR No.006351
Book TitleAgam 16 Upang 05 Surya Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1981
Total Pages1076
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_suryapragnapti
File Size74 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy