SearchBrowseAboutContactDonate
Page Preview
Page 73
Loading...
Download File
Download File
Page Text
________________ - - - सूर्यज्ञप्तिप्रकाशिका टीका सू० १२ प्रथमप्राभृते द्वितीय प्राभृतप्राभृतम् सर्वाभ्यन्तरानन्तरस्य उत्तरार्द्धमण्डलस्यादि प्रदेशमाश्रित्याभ्यन्तरान्तरान्तरां--सर्वाभ्यन्तरमण्डलानन्तरामुत्तरार्द्धमण्डलसंस्थिति मुपसंक्रम्य चारं चरति, सचादिप्रदेशादूचं शनैः शनैरपरमण्डलाभिमुख याति, अत्रापि तथा कथश्चनापि चरति येन तस्याहोरात्रस्य पर्यन्ते तदपि मण्डलमन्ये च द्वे योजने परित्यज्य दक्षिणदिग्भाविनस्तृतीयस्य मण्डलस्य सीमायां भवति । 'ता जया णं' इत्यादि, ततो यदा सूर्यः सर्वाभ्यन्तरानन्तरां द्वितीयामुत्तरा मर्द्धमण्डलसंस्थिति मुपसंक्रम्य चारं चरति तदा दिवसोऽष्टादशमुहत्तों द्वाभ्यां मुहतैकषष्टिभागाभ्यामुनो भवति, जघन्या च द्वादशमुहूर्ता रात्रिः द्वाभ्यां मुहू कषष्टिभागाभ्यामधिका भवति । तत स्तस्या अपि द्वितीयस्या उत्तरार्द्धमण्डलसंस्थिते रुक्तप्रकारेण स सूर्यो निष्क्रामन् अभिनवस्य सूर्यसंवत्सरस्य द्वितीयेऽहोरात्रे उत्तरस्मान-उत्तरदिग्भाविनोऽन्तरात्, द्वितीयोत्तरार्द्धमण्डगताष्टाचत्वारिंशद् योजनैकषष्टिभागाभ्यधिकयोजनदयप्रमाणापान्तरालरूपाद् विनिःमृत्य 'तस्साइपएसाए" इत्यादि, तस्यादिप्रदेशस्य, तस्य-दक्षिणदिग्भाविनस्तृतीयस्यार्द्धमण्डलस्यादिप्रदेशमाश्रित्य 'अभितरं तच्चं'त्ति, अभ्यन्तरां-सर्वाभ्यन्तरमण्डलमपेक्ष्य तृतीयां सठिया भाग अधिक दो योजन प्रमाणवाले अपान्तराल से निकल कर उसके आदि प्रदेश को आश्रित करके सर्वाभ्यन्तर मंडलानन्तर उत्तरार्द्ध मंडल संस्थिति को प्राप्त करके गति करता हैं तब दिवस इकसठिया दो भाग न्यून अठारह मुहूर्त का होता है तथा रात्रि इकसठिया दो भाग अधिक बारह मुहर्त की जघन्या रात्री होती है तत्पश्चात् उस द्वितीय उत्तराई मंडलसंस्थिति से उक्त प्रकार से वह सूर्य निकलता हुवा नये सूर्य संवत्सर के दूसरे अहोरात्र में उत्तरदिग्भावि अन्तर से माने दूसरे उत्तरार्द्धमंडलगत एक योजन के इकसठिया अडतालीस भाग से अधिक दो योजन प्रमाणवाले अपान्तराल भाग से निकलकर (तस्साइपए साए) इत्यादि दक्षिणदिग्भावी तीसरे अर्द्धमंडल के आदि प्रदेश को आश्रित करके (अभितरं तच्चंत्ति) सर्वाभ्यन्तर मंडल की अपेक्षा से तीसरे दक्षिण दिशा के अर्द्धमंडलसंस्थिति व्यवस्था में उपसंक्रमण લીશ એજનના એકસઠિયા ભાગ અધિક બે જન પ્રમાણવાળા અપાન્તરાલમાંથી નીકળીને તેના આદિ પ્રદેશને અર્થાત્ સર્વાભ્યન્તરાનન્તર ઉત્તરાદ્ધ મંડળના આદિ પ્રદેશનો આશ્રય કરીને સર્વાભ્યન્તરાનન્તર ઉત્તરાદ્ધમંડળસંસ્થિતિને પ્રાપ્ત કરીને ગતિ કરે છે, ત્યારે દિવસ એકસઠિયા બે ભાગ ન્યૂન અઢાર મુહૂર્ત હોય છે. તથા રાત એકસઠિયા બે ભાગ વધારે બાર મુહૂર્તની નાની હોય છે. તે પછી એ બીજી ઉત્તરાદ્ધમંડળસંસ્થિતિ માંથી કહેલ પ્રકારથી નિકળતે એ સૂર્ય નવા સૂર્યસંવત્સરના બીજા અહોરાત્રિમાં ઉત્તર દિભાવી અંતરથી અર્થાત્ બીજા ઉત્તરાર્ધ મંડળગત એક જનના એકસઠિયા અડતાલીસ सामथी क्यारे में येन प्रमाणात अतरास माथी नीजीने (तस्साइपएसाए) त्यात क्षिण दिशा मधी की भगना माहि प्रशन। आश्रय ४ीने (अभितरं तच्चंत्ति) શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર: ૧
SR No.006351
Book TitleAgam 16 Upang 05 Surya Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1981
Total Pages1076
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_suryapragnapti
File Size74 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy