SearchBrowseAboutContactDonate
Page Preview
Page 734
Loading...
Download File
Download File
Page Text
________________ ७२२ सूर्यप्रज्ञप्तिसूत्रे मिलित त्रिनाडी प्रमितकाले चन्द्रेण सह योगं युनक्ति-चन्द्रेण सहावतिष्ठते तावत्काल पर्यन्त मितिभावः ॥ 'तओ पच्छा अवरं दिवसं ततः पश्चाद् अपरं दिवसं, ततः-रात्रि पर्यवसानादनन्तरं पश्चात्-पश्चात्तनम् अपरं-द्वितीय दिवसं च चन्द्रेण सह निवसति ॥ एतदेवोपसंहारव्याजेनाह-'एवं खलु अस्सिणी णक्खत्ते एगं च राई एगं च दिवसं चंदेण सद्धिं जोयं जोएइ, जोयं जोइत्ता जोयं अणुपरियइ, जोयं अणुपरियट्टित्ता सायं चंदं भरणीणं समप्पेइ' एवं खलु एश्विनीनक्षत्रम् एकां रात्रिम् एकं च दिवसं चन्द्रेण सार्द्ध योगं युनाक्त, योगं युक्त्वा योगमनुपरिवर्त्तयति योगमनुपरिवर्त्य सायं चन्द्रं भरण्याः समर्पयति ॥-एवम-पूर्वोतप्रकारेण खलु-इति निश्चितम् इदमपि अश्विनीनक्षत्रं सायं समये चन्द्रेण सह युज्यमानत्वात् ताञ्चैकां रात्रिं, त्रिंशन्मुहूर्त्तत्वाच्च ततः परमपरञ्चैक दिवसश्च चन्द्रेण सह योगमवतिष्ठते, समक्षेत्रत्वात् सायं चन्द्रेण सह युज्यमानत्वाच्चेदम् अश्विनी नक्षत्रं सायं समयादारभ्य तां रात्रिमपरं च दिवसं यावच्चन्द्रेण सह युक्तमवतिष्ठते, योगं युक्त्वा-तावत्कालपर्यन्तं चन्द्रेण होने से समक्षेत्र कहा है। उस नक्षत्र के योग का आरंभ काल से सायंकालमे माने दिवस का कितनेक पश्चाद्भागमें अर्थात् सूर्यास्त के पीछे तीननाडी तुल्यकाल पर्यन्त चन्द्र के साथ योग करता है, उतना काल पर्यन्त माने चन्द्रसे साथ रहता है। (तओ पच्छा अवरं दिवस) रात्रि के समाप्त होने के बाद दूसरा दिवस चन्द्र के साथ रहता है। यही उपसंहार रूपसे कहते हैं-(एवं खलु अस्सिणीणक्खत्ते एगं च राई एगं च दिवसं चंदेण सद्धिं जोयं जोएइ, जोयं जोएत्ता, जोयं अणुपरियइ, जोयं अणु परियहित्ता सायं चंदं भरणीणं समप्पेइ) इस पूर्वोक्त प्रकार से यह अश्विनी नक्षत्रभी सायं कालके समय चन्द्र के साथ लगता होने से उस एक रात्री-तीस मुहर्त व्यापी होने से पश्चात् एक दिवस इस प्रकार से वह रात्री चन्द्र के साथ योग करता है, समक्षेत्र व्यापी होने से तथा सायं काल युक्त होने से इस प्रकार के सायं काल से आरम्भ करके उस વ્યાપી હોવાથી સમક્ષેત્ર કહેલ છે. એ નક્ષત્રના દેગના આરંભ કાળથી સાંજના સમયમાં અર્થાત દિવસના કેટલાક પછીના ભાગમાં એટલે કે સૂર્યાસ્ત પછી ત્રણ નાડી તુલ્ય પર્યત यानी साथै ये ४२ छे. थेटो मेटसा ॥ पय-त यनी साथे २९ छ,-(तओ पच्छा अवर दिवस) रात्री समारत या पछी मान्ने मे हिवस यद्रनी साथे २९ छे. मे पात पहा२ ३ ४ छ.-(एवं खलु अस्सिणीणक्खत्ते गं च राइ एग च दिवसं चंदेण सद्धिं जोयं जोएइ, जोय जोएत्ता, जोयं अणुपरियट्टइ जोयं अणुपरियट्टित्ता सायं चंदं भग्णीणं समप्पेड) 0 पूर्वरित ४ाथी अश्विनी नक्षत्र पy Air ना समये यद्रनी સાથે લાગતું હોવાથી એ એક રાત અને ત્રીસ મુહૂર્ત વ્યાપી હોવાથી તે પછી દિવસ એ રીતે એક અહોરાત્ર ચંદ્રની સાથે એગ કરે છે. સમક્ષેત્ર વ્યાપી હોવાથી તથા સાય કાળ ગ કરતા હોવાથી સાયંકાળથી આરંભ કરીને એ રાત્રી પુરી તથા બીજે પુરે શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર: ૧
SR No.006351
Book TitleAgam 16 Upang 05 Surya Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1981
Total Pages1076
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_suryapragnapti
File Size74 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy