SearchBrowseAboutContactDonate
Page Preview
Page 733
Loading...
Download File
Download File
Page Text
________________ सूर्यज्ञप्तिप्रकाशिका टीका सू० ३६ दशमप्राभृतस्य चतुर्थ प्राभृतप्राभृतम् _ ७२१ अश्विन्याः समर्पयति ॥-एवं-पूर्वोक्तप्रकारेण खलु इति वाक्थालङ्कारे रेवतीनक्षत्रं खलु चन्द्रेण सह युक्तं सत् सायंसमयादूज़ तामेकां सकलां रात्रिम् अपरं चैकं दिवसं यावच्चन्द्रेण सह योगं युनक्ति-युक्त मवतिष्ठते, तस्य रेवती नक्षत्रस्य समक्षेत्रत्वात्, एतदेव उपसंहारव्याजेन कथयति-योगं युक्त्वा चन्द्रेण सह उपित्वा योगमनुपरिवर्तयति-योगं विनिमयति, पुनश्च योगमनुपरिवर्त्य-योगं विनिमयय्य द्वितीयदिवसस्स सायं-सायं काले-दिवसस्य कतितमे पश्चाद्भागे चन्द्रम् अश्विन्याः समर्पयति सम्बन्धसामान्ये पष्ठीत्वात् अश्विनीनक्षत्राय प्रयच्छतीति भावः ॥ 'ता अस्सिणी खलु णक्खत्ते पच्छिमभागे समक्खेत्ते तीसइमुहुत्ते तप्पढमताए सायं चंदेण सद्धिं जोयं जोएइ' तावद् अश्विनीनक्षत्रं खलु पश्चिमभागं समक्षेत्रं त्रिंशन्मुहूर्त तत् प्रथमतया सायं चन्द्रेण सार्द्ध योगं युनक्ति ॥-ततः इदमप्यश्विनीनक्षत्रं खलु सायं चन्द्रेण युज्यमानत्वात् पश्चिमभागम्-अहोरात्रस्य पश्चाद्भागगतं समक्षेत्र पूर्णाहोरात्रव्याप्तक्षेत्रं त्रिंशन्मुहर्त-त्रिंशन्मुहुर्तपरिमितकालव्याप्तत्वात, समक्षेत्र मित्युक्तं, तत् प्रथमतया-उद्योगपूर्वतया-तदारब्धतया सायं-दिवसस्य कतितमे पश्चाद्भागे-सूर्यास्तादध ऊर्ध्वचन्द्र के साथ युक्त होकर सायं काल के बाद उस एक संपूर्णरात्रि तथा दूसरा दिवस यावत् चंद्र के साथ योग करता है कारण की रेवती नक्षत्र समक्षेत्र व्यापी है अतः एक रात्रि दिवस रहता है यही उपसंहार रूपसे कहते हैयोग करके माने चंद्र के साथ रह करके योग का अनुपरिवर्तन करता है माने योग का विनिमय करता है । फिर योगका विनिमय करके दूसरे दिवस के सायं काल में अर्थात् दिवस के कितनेक पश्चाद्भाग में चन्द्र को अश्विनी नक्षत्र को समर्पित करता है । माने अश्विनीनक्षत्र से युक्त करता है । 'ता अस्सिणी खलु णक्खत्ते पच्छिमभागे समक्खेत्ते तीसइमुहुत्ते तप्पढमताए सायं चंदेण सद्धि जोयं जोएइ) यह अश्विनी नक्षत्र भी सायंकाल में चंद्र के साथ योग करने वाला होने से अहोरात्र के पश्चातभागवति समक्षेत्र माने पूर्ण अहोरात्रिव्याप्त क्षेत्र से आरंभ के तीस मुहूर्त परिमित काल व्यापी નક્ષત્ર ચંદ્રની સાથે યુક્ત થઈને સાયંકાળની પછી એ એક પૂરી રાત્રી તથા બીજે દિવસ થાવત્ ચંદ્રની સાથે ભેગા કરે છે. કારણ કે રેવતી નક્ષત્ર સમક્ષેત્ર વ્યાપી છે. તેથી એક રાત દિવસ રહે છે. એજ વાત ઉપસંહાર રૂપે કહે છે, યોગ કરીને એટલે કે ચંદ્રની સાથે રહીને ભેગનુ અનુપરિવર્તન કરે છે. એટલે કે મને વિનિમય કરે છે. કેગનો વિનિમય કરીને બીજા દિવસના સાંજના સમયે એટલે કે દિવસના કેટલાક પછીના ભાગમાં ચંદ્રને अश्विनी नक्षत्रने समर्पित ४२ ७. थेट , अश्विनी नक्षत्रथी युक्त ४२ छे. (ता अस्सिणी खलु णक्खत्ते पच्छिमभागे समक्खेत्ते तीसइमुहुत्ते तप्पढमताए साय चंदेण सद्धिजोयं जोएइ) આ અશ્વિની નક્ષત્ર પણ સાયંકાળમાં ચંદ્રની સાથે રોગ કરે છે. તેથી અહેરાત્રના ભાગ વતિ સમક્ષેત્ર એટલે કે--અહોરાત્ર વ્યાપ્ત ક્ષેત્રને કારણ કે ત્રીસ મુહૂર્ત પરિમિત કાળ શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર: ૧
SR No.006351
Book TitleAgam 16 Upang 05 Surya Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1981
Total Pages1076
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_suryapragnapti
File Size74 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy