SearchBrowseAboutContactDonate
Page Preview
Page 726
Loading...
Download File
Download File
Page Text
________________ ७१४ सूर्यप्रप्तिसूत्रे रसमुहुत्ते पढमयाए सायं चंदेण सद्धिं जोयं जोएइ णो लभइ अवरं दिवसं' तावत् शतभिषा नक्षत्रं खलु नतं भागम् अपार्द्धक्षेत्रं पञ्चदशमुहूर्त तत् प्रथमतया सायं चन्द्रेण साद्धं योगं युनक्ति, न लभते अपरं दिवसम् ॥ तावत्-ततः-आत्मसमर्पणानन्तरं शतभिषक् नक्षत्रं खलु नक्तं भागं-केवलं रात्रिभागगतम् अपार्द्धक्षेत्रम्-अहोरात्रस्य केवलमर्द्धमागक्षेत्रम्-अपगतंबहिर्निर्गतम् अर्द्धम्-अर्द्धभागं यस्य तत् अपार्द्ध-केवलमर्द्धभागमित्यर्थः । पञ्चदशमुहूर्तपञ्चदशमुहूर्त्तपरिमितकालव्याप्तं, तत् प्रथमतया-तदारम्भतया चन्द्रेण सह योगं युनक्तियोगं करोति चन्द्रेण सार्द्ध तावत्कालं निवसति, तच्च तथायुक्तं च सत् न लभते अपरं दिवसं, पञ्चदशमुहूर्तपरिमितभोगत्वात् , सायं समयतः प्रारब्धत्वाच्च रात्रिव्याप्तसमय एव योगमधिकृत्य परिसमाप्तिमुपैति । तथाचाह- एवं खलु सयभिसया णक्खत्ते एगं च राई चंदेण सद्धिं जोयं जोएइ, जोयं जोएत्ता जोयं अणुपरियट्टइ, जोयं अणुपरियट्टित्ता तओ चंदं पुव्वाणं पोट्टयाणं समप्पेइ' एवं खलु शतभिषा नक्षत्रमेकां च रात्रिं चन्द्रेण सद्ध योगं युनक्ति योगं युक्त्वा योगम् अनुपरिवर्त्तयति योगम् अनुपरिवर्त्य ततश्चन्द्रं पूर्वायाः तथा कहा भी है-(ता सयभिसया खलु णक्खत्ते णत्तंभागे अवड्डेखेत्ते पण्णरसमुहुत्ते पढमयाए सायं चंदेण सद्धिं जोयं जोएइ, णो लभइ अपरं दिवस) चन्द्र का योग प्राप्त होने पर शतभिषा नक्षत्र केवल रात्रिभागगत अहोरात्र का केवल अर्द्धभाग क्षेत्र को पंद्रह मुहूर्त पर्यन्त प्रथमतः माने उससे आरम्भ करके चन्द्र के साथ योग प्राप्त करता है अर्थात् इतना काल पर्यन्त चन्द्र के साथ निवास करता है । इस प्रकार योग होने से दूसरा दिवस चन्द्र के साथ योग के लिये नहीं मिलता है कारण की पंद्रह मुहूर्त भोग काल होता है तथा सायं काल से आरम्भ होता है। रात्रि व्याप्त होकर ही योग करके समाप्त होता है और भी कहते हैं-(एवं खलु सयभिसया णक्खत्ते एगं च राइं चंदेण सद्धिं जोयं जोएइ जोयं जोइत्ता जोयं अणुपरियइ जोयं अणुपरियहित्ता तओ चंदं पुवाणं पोट्टवयाणं समप्पेइ) इस पूर्वोक्त प्रकार से धनिष्ठा का योग होने के बाद शतभिषा नक्षत्र केवल एक रात्रि चन्द्र के साथ सद्धिं जोयं जोएइ, णो लभइ अवरं दिवस) द्रनो योग प्राप्त थवाथी शतभिष५ नक्षत्र કેવળ રાતના ભાગવતિ અહેરાત્રને કેવળ અભાગ ક્ષેત્રને પંદર મુહર્ત પરિમિત સમય પ્રથમતઃ અર્થાત તેમાંથી આરંભ કરીને ચંદ્રની સાથે વેગ પ્રાપ્ત કરે છે. અર્થાત્ આટલા કાળ પર્યત ચંદ્રની સાથે નિવાસ કરે છે. આ પ્રકારથી યોગ હોવાથી બીજે દિવસે ચંદ્રની સાથે યોગ માટે પ્રાપ્ત થતું નથી. કારણ કે પંદર મુહૂર્ત પર્યન્ત જ ભેગકાળ હોય છે. તથા સાંજના સમયથી પ્રારંભ થાય છે. તેથી રાત્રિ વ્યાપી રહીને વેગની સમાપ્તિ થાય छ. मी ५ ४ थे--(एवं खलु सयभिसया णकात एगं च राई चंदेण सद्धिं जोयं जोएइ, जोयं जोइत्ता जोय जोयं अणुपरियट्टइ अणुपरियट्टित्ता तओ चंदं पुवाणं पोटू स्याणं सम(૩) આ પર્વોક્ત પ્રકારથી ધનિષ્ઠા નક્ષત્ર કેવળ એક રાત્રી ચંદ્રની સાથે યોગ કરે છે. શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર: ૧
SR No.006351
Book TitleAgam 16 Upang 05 Surya Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1981
Total Pages1076
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_suryapragnapti
File Size74 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy