SearchBrowseAboutContactDonate
Page Preview
Page 725
Loading...
Download File
Download File
Page Text
________________ सूर्यज्ञप्तिप्रकाशिका टोका सू० ३६ दशमप्राभृतस्य चतुर्थ प्राभृतप्राभृतम् ७१३ च राइं एगं च दिवसं चंदेण सद्धिं जोयं जोएइ, जोयं जोएत्ता जोयं अणुपरियट्टइ, जोयं अणुपरियट्टित्ता सायं चंदं सतभिसयाणं समप्पेइ' एवं खलु धनिष्ठा नक्षत्रम् एकां च रात्रिम् एकं च दिवसं चन्द्रेण सार्द्ध योगं युनक्ति योगं युक्त्वा योगमनुपरिवर्त्तयति, योगमनुपरिवर्त्य सायं चन्द्रं शतमिषायाः समर्पयति ।-एवं-पूर्वोक्तप्रकारेण खलु इति निश्चतं धनिष्ठा नक्षत्रं त्रिंशन्मुहर्तत्वात सायं कालतः प्रवृत्तवाच्चैकां रात्रिमेकं च दिवसं चन्द्रेण सह योगं युनक्ति, योगं युक्त्वा-चन्द्रेण साकं योगं कृत्वा पुनः ‘योगमनुपरिवर्तयति-योगमनुविनिमयति, पुनश्च योगमनुपरिवर्त्य-योगमनुविनिमय्य सायं-सायं काले-दिवसस्य कतितमे पश्चाद् भागे-सूर्यास्तासन्नत्रिनाडीप्रमिते काले चन्द्रं शतभिषजः समर्पयति-परिस्फुटनक्षत्रमण्डलावलोके काले प्रायश्चन्द्रं शतभिषजः समर्पयति, तेनेदं नक्षत्रं नक्तं भागेऽवलोकनीयं भवतीत्यर्थः ॥ तथाचाह-'ता सयभिसया खलु णक्खत्ते णत्तं भागे अबड्डे खेत्ते पण्णयहां उपसंहार के बहाने से कहते हैं-(एवं खलु धणिहा णक्खत्ते एगं च राई एगं च दिवसं चंदेण सद्धिं जोयं जोएइ, जोयं जोएत्ता जोयं अणुपरियइ, जोयं अणुपरियहित्ता सायं चंदं सतभिसयाणं समप्पेइ) इस पूर्वोक्त प्रकार से धनिष्ठा नक्षत्र तीस मुहूर्तवाला होने से सायं काल से प्रवृत्त होने से एक रात्रि एवं एक दिवस चन्द्र के साथ योग प्राप्त करता है । योग प्राप्त करके माने चन्द्र के साथ योग करके फिर से योग का अनुपर्यटन करता है अर्थात् योग का विनिमयन करता है । तथा योग का अनुपर्यटन करके सायं काल के समय में दिवस के कितना परिमित पश्चात् भाग में अर्थात् सूर्य के अस्तमनके समीपवर्ति तीन नाडी परिमित काल में चन्द्र शतभिषक् नक्षत्र को प्राप्त करता है । स्पष्ट नक्षत्र मंडल के अवलोकन समय में प्रायः शतभिषक् को समर्पित करता है । अतः यह नक्षत्र नक्तं भाग में अवलोकनीय होता है । (एवं खलु धणिटा णक्खत्ते एगं च राई एगं च दिवसं चंदेण सद्धिं जोयं जोरइ, जोयं जोएत्ता जोयं अणुपरियट्टइ, जोयं अणुपरियट्टित्ता सायं चंद सतभिसयाणं समप्पेइ) 0 रित પ્રકારથી ધનિષ્ઠા નક્ષત્ર ત્રીસ મુહર્ત પ્રમાણવાળું હોવાથી તથા સાંજના સમયથી પ્રવૃત્ત થતું હોવાથી એક અહેરાત અર્થાત્ એક રાત અને એક દિવસ ચંદ્રની સાથે યોગ પ્રાપ્ત કરે છે. અને ગનું અનુપરિવર્તન કરીને સાંજના સમયે દિવસના કેટલાક પાછળના ભાગમાં અર્થાત્ સૂર્યને અસ્તનની સમીપવર્તી ત્રણ નાડી પરિમિતકાળમાં ચંદ્ર શત હિષક નક્ષત્રને પ્રાપ્ત કરે છે. સ્પષ્ટરૂપથી નક્ષત્રના અવલોકન સમયમાં પ્રાયઃ શતભિષફ નક્ષત્રને સમર્પિત કરે છે. તેથી આ નક્ષત્ર નક્તભાગમાં અવલોકનીય હોય છે. કહ્યું પણ छ.(ता मयभिसया खलु णक्खत्ते णत्तंभागे अव ढक्खेत्ते पण्णरसमुहुत्ते पढमयोए सायं चंदेण શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર : ૧
SR No.006351
Book TitleAgam 16 Upang 05 Surya Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1981
Total Pages1076
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_suryapragnapti
File Size74 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy