SearchBrowseAboutContactDonate
Page Preview
Page 723
Loading...
Download File
Download File
Page Text
________________ सूयज्ञप्तिप्रकाशिका टीका सू० ३६ दशमप्राभृतस्य चतुर्थं प्राभृतप्राभृतम् ७११ त्वात् सायं समयादारभ्य तां चैकां रात्रिं तत्प्रातः एकं च सातिरेकं-सार्द्धकं दिवसं च चन्द्रेण सार्द्ध योगं युङ्क्तः-कुरुतः, सातिरेकैकोनचत्वारिंशन्मुहर्त्तपरिमितभोगकालत्वात त्रिंशन्मुहूर्तपरिमितकालस्याहोरात्रसंज्ञात्वाच्चेति ॥ 'जोयं जोएत्ता जोयं अणुपरियति, जोयं अणुपरियट्टित्ता सायं चंदं धणिट्ठाणं समप्पंति' योगं युक्त्वा योगम् अनुपरिवर्तयतः योगम् अनुपरिवर्त्य सायं चन्द्रं धनिष्ठायाः समर्पयतः ॥-एतावन्तं कालं-साकदिवसमितं समयं चन्द्रेण सह योगं युक्त्वा तदनन्तरं योगम् अनुपरिवर्त्तयतः-भाण्डप्रतिभाण्डयतःअनुविनिमयतः-आत्मनश्च्यावयत इत्यर्थः-अधः पातयतः, ततो योगश्चानुपरिवर्त्य-विनिमय्य सायं-सायं काले-दिवसस्य कतितमे पश्चाद्भागे-सूर्यास्तासन्नत्रियटिप्रमिते काले चन्द्रं धनिष्ठायाः समर्पयतः। तदेवम् अभिजिच्छ्रवणधनिष्ठाः सायं समये चन्द्रेण सह प्रथमतो योगं युञ्जन्ति, तेनामूनि त्रीण्यपि नक्षत्राणि पश्चाद्भागानि अवगन्तव्यानीत्यर्थः ॥ 'ता धणिट्ठा खलु णक्खत्ते पच्छंभागे समक्खेत्ते तीसइमुहुत्ते तप्पढमयाए सायं चंदेण सद्धिं जोयं जोएइ' तावद् धनिष्ठा खलु नक्षत्रं पश्चाद्भागं समक्षेत्रं त्रिंशन्मुहूर्त तत् समय से आरम्भ करके उस एक रात्रि के प्रातः काल में सातिरेक डेढ दिवस चन्द्र के साथ योग करते हैं। कुछ अधिक उनचालीस मुहूर्त परिमित भोग काल होने से तथा तीस मुहूर्त परिमित काल का अहोरात्र संज्ञा होने से । (जोयं जोएत्ता जोयं अणुपरियटुंति जोयं अणुपरियहित्ता सायं चंदं धणिट्ठाणं समति) इतना काल माने डेढ दिवस परिमित समय चन्द्र के साथ योग करके तत्पश्चात् अनुपरिवर्तन करते हैं माने विनिमय करते हैं । तत्पश्चात् योग को अनुपरिवर्तन करके सायं काल के समय में दिवस के कितनेक पश्चात् भाग में माने सूर्यास्त के समीपस्थ तीन घटिका युक्त काल में चन्द्र धनिष्ठा नक्षत्र में प्रवेश करता है । वह इस प्रकार है अभिजित् , श्रवण एवं धनिष्ठा सायं काल के समय में चन्द्र के साथ प्रथम योग करते हैं अतः ये तीन नक्षत्र पश्चात् भागा कहे जाते हैं । (ता धणिट्ठा खलु णक्खत्ते पच्छंभागे समक्खेत्ते આ કહેલ પ્રકારથી અભિજીત નક્ષત્ર અને શ્રવણ નક્ષત્ર એ બને (9ચં) એટલે સાંજના સમયથી આરંભીને એકરાત અને સાતિરેક બીજે દિવસે ચંદ્રની સાથે યોગ કરે છે. કંઇક અધિક ઓગણચાલીસ મુહૂર્ત પ્રમાણ ભેગ કાળ હોવાથી તથા તીસ મુહૂર્ત પ્રમાણવાળા अपनी माई२॥संज्ञा पाथी (जोयं जोएत्ता जोयं अणुपरियटुंति, जोयं अणुपरियद्वित्ता सायं चंद धणिट्ठाणं समति) मा ४ अर्थात् ही हिस प्रभाए समय यद्रनी સાથે ભેગા કરીને તે પછી અનુપરિવર્તન કરે છે. એટલે કે વિનિમય કરે છે. વેગનું અનુપરિવર્તન કરીને સાંજના સમયે દિવસના કેટલાક પછીના ભાગમાં એટલે કે સૂર્યાસ્તની નજીકના ત્રણ ઘડિ યુક્ત કાળમાં ચંદ્ર ધનિષ્ઠા નક્ષત્રમાં સાંજના સમયે ચંદ્રની સાથે પ્રથમ यो। ३२ छ. तेथी २ Y नक्षत्र पश्चात् मा ४२वाय छे. (ता धनिट्ठा खलु णक्खत्ते શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર: ૧
SR No.006351
Book TitleAgam 16 Upang 05 Surya Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1981
Total Pages1076
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_suryapragnapti
File Size74 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy