SearchBrowseAboutContactDonate
Page Preview
Page 722
Loading...
Download File
Download File
Page Text
________________ सूर्यप्रज्ञप्तिसूत्रे जिदपि सायं समये चन्द्रेण सार्द्ध युज्यमानं विवक्षितत्वा सामान्यतः सायं चन्द्रेण 'सद्धिं जोगं जोएंति' इत्युक्तं भवति ॥ अथवा युगस्यादिमतिरिच्य अन्यदा बाहुल्यमधिकृत्योक्तं भवेत्, 'एतदुक्तमपि अदोषाय एव भवेत् । यतो हि गणितेन वेधादिना चोत्तराषाढा नक्षत्रस्यान्तिमश्चतुर्थांशभाग स्तथा च श्रवणानक्षत्रस्यादिमश्चतुर्घटिकामितः कालश्चेत्युभयमिलनेन यद् भवति तदेव अभिजिन्नक्षत्रस्य भोगपरिमाणं भवति, (वैश्वदेवान्त्यपादः स्याच्छ्ते राधाब्धिनाडिका, अभिजिद्भ) मित्युक्तत्वादिति 'ततो पच्छा अवरं सातिरेयं दिवस, एवं खलु अभियी सवणा दुवे णक्खत्ता एगं राई एगं च सातिरेगं दिवसं चंदेण सद्धिं जोयं जोएंति' ततः पश्चात् अपरं सातिरेकं दिवसम्, एवं खलु अमिजिच्छ्रवणे द्वे नक्षत्रे एकां रात्रिम् एकं च सातिरेक दिवसं चन्द्रेण साद्ध योगं युक्तः ॥ ततः पश्चात्-तदनन्तरं-तत ऊर्ध्वम् अपरम्-अन्यं सातिरेकं-सार्द्धकं दिवसं यावत् युङ्क्तः, एतदेवोपसंहारव्याजेन व्यक्ती करोति यथा एवम्-अनेन उक्तप्रकारेण खलु-इतिनिश्चये अभिजिच्छ्वणे खलु द्वे नक्षत्रे सायमित्युक्तयुज्यमान विवक्षित करके सामान्य से सायं काल में 'सार्द्ध जोयं जोएंति' चन्द्र के साथ योग को प्राप्त करता है, अथवा युग की आदि को छोडकर के अन्य प्रकार से बाहल्य को अधिकृत करके कह लेवें। इस प्रकार कहना भी निर्दोष हो होता है । कारण कि गणित से एवं वेधादि से उतराषाढा नक्षत्र का अन्तिम चतुर्थांश भाग तथा श्रवण नक्षत्र का आदि का चार घटिका परिमित काल ये दोनों को मिलाने से जो होता है वही अभिजित् नक्षत्र का भोगपरिमाण होता है । (वैश्वदेवान्त्यपादः स्याच्छूते राधाब्धि नाडिका, अभिजिद भ) इत्यादि कहा है । (ततो पच्छा अवरं सातिरेयं दिवसं, एवं खलु अभियी सवणा दुवे णक्खत्ता एगराई एगं च सातिरेगं दिवसं चंदेण सद्धिं जोयं जोएंति) तत्पश्चात् दूसरा सातिरेक माने कुछ अधिक डेढ दिवस यावत् चन्द्र के साथ योग करते हैं, यही उपसंहार के बहाने से स्पष्ट करते हैं-इस उक्त प्रकार से अभिजित् एवं श्रवण ये दो नक्षत्र 'सायं' पद कहने से सायं छ. तथा तना साय थी अमित नक्षत्र ५७ सायणे (सा? जोयं जोएति) यद्रनी સાથે યોગને પ્રાપ્ત કરે છે. અથવા યુગની આદિને છેડીને અન્ય પ્રકારથી બાહલ્થને અધિકૃત કરીને કહી લેવું. આ રીતે કહેવું પણ નિર્દોષ જ છે. કારણ કે ગણિતથી તથા વેધાદિથી ઉત્તરાષાઢા નક્ષત્રને અંતિમ ચતુર્થાંશ ભાગ તથા શ્રવણ નક્ષત્રના આદિને ચાર ઘડિ પરિમિત કાળ એ બનેને મેળવવાથી જે થાય છે એજ અભિજીત નક્ષત્રનું लो परिमाण थाय छे. (वैश्वदेवान्त्यपादः स्याच्छते राधाब्धि नाडिका अभिजित्भ) त्यादि इस छे. (नतो पच्छा अवरं सातिरेयं दिवसं, एवं खलु अभियी सवणा दुवे णक्खता एग. गई एगं च सातिरेगं दिवस चंदेण सद्धिं जोयं जोए ति) ते पछी मी x अधिs ad દિવસ યાવત્ ચંદ્રની સાથે યોગ કરે છે, એજ વાત ઉપસંહારના બહાનાથી સ્પષ્ટ કરે છે શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર: ૧
SR No.006351
Book TitleAgam 16 Upang 05 Surya Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1981
Total Pages1076
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_suryapragnapti
File Size74 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy