SearchBrowseAboutContactDonate
Page Preview
Page 716
Loading...
Download File
Download File
Page Text
________________ ७०४ सूर्यप्रज्ञाप्तसत्रे खलु मक्खत्ते पच्छिमभागे समक्वते तीसइमुहत्ते तपढमयाए सायं चंदेण सद्धि जोयं जोएइ, ततो पच्छा अवरं दिवसं, एवं खलु अस्सिणीणक्खत्ते एगं च राइं एगं च दिवसं चंदेण सद्धिं जोयं जोएइ,२ त्ता जोगं अणुपरियट्टइ, अणुपरियट्टित्ता सायं चंदं भरणीणं समप्पेइ, ता भरणी खलु णक्खते णत्तं भागे अक्खेत्ते पण्णरसमुहत्ते तप्पढमयाए सायं चंदेण सद्धिं जोयं जोएइ. णो लमइ अवरं दिवस एवं खलु भरणीणक्खत्ते एग राई चंदेण सद्धिं जोयं जोएइ २ त्ता जोयं अणुपरियट्टइ, अणुपरियत्तिा पादो चंदं कत्तयाण समप्पेइ, ता कत्तिया खलु वखत्ते पुव्वं भागे समक्खित्ते तीसइमुहुत्ते तप्पढ मशए सायं चंदेण सद्धिं जोयं जोएइ २ ना जोयं अणुपरियट्टइ अणुपरियट्टित्ता पदो चंदं रोहिणीणं समप्पेइ, रोहिणी जहा उत्तरभद्दवया मगसिरं जहा धणिट्ठा अदा जहा सयभिसया पुणव्वसू जहा उत्तराभवया पुस्सो जहा घणिट्ठा अस्सेसा जहा सयभिसया मघा जहा पुवा फग्गुणी पुठवाफग्गुणी जहा पुठवा. भद्दघया उत्तराफग्गुणी जहा उत्तराभवया हत्यो चिता य जहा पणिट्ठा साई जहा सयभिमया विसाहा जहा उत्तरभद्दवया अणुराहा जहा धणिटा सभिसया मूला पुव्वासाढा य जहा पूवभदयया उत्तरासाढा जहा उत्तराभवया” ।सू०३६॥ “दसमस्त च उत्थं पाहुडपाहुडं समत्तं” ॥ छाया-तावत् कथं ते योगस्यादि राख्यात इति वदेत् , तावद् अभिजिच्छ्रवणे खलु द्वे नक्षत्रे पश्चादभागे समक्षेत्रे सातिरेकैकोनचत्वारिंशन्मुहर्त तत् प्रथमतया सायं चन्द्रेण सार्द्ध योगं युक्तः , ततः पश्चात् अपरं सातिरेकं दिवसम् , एवं खलु अभिजिच्छूवणे द्वे नक्षत्रे एकां रात्रिम् एकं च सातिरेक दिवसं चन्द्रेण साद्ध योगं युक्तः, योगं युक्त्वा योगम् अनुपरिवत्तयतः, योगमनुपरिवत्त्य सायं चन्द्रं धनिष्ठायाः समर्पयतः, तावद् धनिष्ठा खलु नक्षत्र पश्चाद्भागं समक्षेत्रं त्रिंशन्मुहत तत्प्रथमतया सायं चन्द्रेण सह योगं युनक्ति, चन्द्रेण सह योगं युक्त्वा ततः पश्चाद्रात्रिमपरं च दिवसम्, एवं खलु धनिष्ठा नक्षत्रम् एकां रात्रिमेकं च दिवसं चन्द्रेण सार्द्ध योगं युनक्ति, योगं युक्त्वा योगमनुपरिवर्त्तयति, योगमनुपरिवर्त्य सायं चन्द शतभिषायाः समर्मयति, वतात् शतभिषा खलु नक्षत्रं नक्तं भागम् अपार्द्ध क्षेत्रं पञ्चदशमुहूर्त શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્રઃ ૧
SR No.006351
Book TitleAgam 16 Upang 05 Surya Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1981
Total Pages1076
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_suryapragnapti
File Size74 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy